ढाबा शैली अण्डा करी

सामग्री :
- तले अण्डानि :
- घृत १ चम्मच
- उष्णाण्डानि ८ न.
- काश्मीरी रक्तमरिचचूर्णं एक चुटकी
- हल्दी चूर्णं एकं चुटकी
- लवणं स्वादु इति
करि:
कृते- घृत २ चम्मच + तैल १ चम्मच
- जीरा १ चम्मच
- दलचिनी १ इञ्च
- हरित इलायची २-३ फलानि
- कृष्ण इलायची १ सं.
- तेज पट्ट १ सं.
- प्याजः ५ मध्यमप्रमाणः / ४०० ग्रामः (कटा)
- अदरकस्य लशुनस्य मरिचः 1⁄2 चषकः (मोटेन कटितः)
- हल्दीचूर्णं 1⁄2 चम्मच
- मसाले रक्तमरिचचूर्णं २ चम्मच
- काश्मीरी रक्तमरिचचूर्ण १ चम्मच
- धनियाचूर्णं २ चम्मच
- जीरा चूर्ण १ चम्मच
- टमाटरः ४ मध्यमप्रमाणः (कटा)
- लवणं स्वादु इति
- गरं मसाला १ चम्मच
- कसुरी मेथि १ चम्मच
- अदरकं १ इञ्च् (जुलिएन्ड्)
- हरितमरिचाः २-३ न. (स्लिट्) इति
- नवीन धनिया लघु मुष्टि
विधि:
मध्यमतापे एकं कड़ाही स्थापयित्वा घृतं, उष्णं अण्डं, रक्तमरिचचूर्णं, हल्दी & लवणं च योजयित्वा अण्डानि द्वे निमेषे यावत् हलचलं & अतल्लीनरूपेण भर्जयन्तु।` अतल्लीनानि तप्तानि अण्डानि पार्श्वे स्थापयन्तु यत् पश्चात् उपयोक्तुं शक्यन्ते।
करी कृते मध्यमतापे एकं वॉकं स्थापयन्तु, घृतं & समग्रं मसालान् योजयन्तु, क्षोभयन्तु & अधिकं कटितप्याजं योजयन्तु, क्षोभयन्तु, यावत् प्याजस्य वर्णः सुवर्णभूरेण न भवति तावत् पचन्तु।
मोक्षतया कटितं अदरकस्य लशुनस्य मरिचं योजयित्वा मध्यमज्वालायां ३-४ निमेषान् यावत् क्षोभयन्तु & पचन्तु।
ज्वालाम् अधिकं न्यूनीकृत्य चूर्णमसालानि योजयित्वा सम्यक् मिश्रयन्तु & मसालानां दहनं न भवतु इति किञ्चित् उष्णजलं योजयन्तु।
ज्वाला मध्यमतापं यावत् वर्धयन्तु, यावत् घृतं न मुक्तं भवति तावत् क्षोभयन्तु & पचन्तु।
अधुना टमाटरं & लवणं च योजयित्वा न्यूनातिन्यूनं ८-१० निमेषान् यावत् अथवा यावत् टमाटरं मसालेन सह सम्यक् मिश्रितं न भवति तावत् यावत् क्षोभयन्तु & सम्यक् पचन्तु।
किञ्चित् उष्णजलं योजयित्वा मध्यमतापे २-३ निमेषान् यावत् क्षोभयन्तु & पचन्तु।
अधुना, अतल्लीनानि तले अण्डानि योजयित्वा, ५-६ निमेषान् यावत् उच्चज्वालायां क्षोभयन्तु & पचन्तु।
अधुना अदरकं, हरितमरिचानि, कसुरी मेथी, गरम मसाला & नवनीतानि धनियापत्राणि योजयित्वा सम्यक् क्षोभयन्तु।
भवन्तः आवश्यकतानुसारं उष्णजलं योजयित्वा ग्रेवीयाः स्थिरतां समायोजयितुं शक्नुवन्ति, भवतः धाबाशैल्याः अण्डस्य करी सज्जा अस्ति, किञ्चित् तंदूरीरोटी वा भवतः पसन्दस्य कस्यापि भारतीयरोटिकायाः सह उष्णं सेवन्तु।