चावल के पकोडे

सामग्री:
उच्छिष्ट तण्डुल (१ कप)
बेसन (चना पिष्ट) (१/२ कप)
लवण (रुचिनुसार)
लाल मरिच चूर्ण (रुचिनुसार)
हरिद्रा मरिचानि (२-३, सूक्ष्मतया कटितानि)
धनियापत्राणि (२ चम्मचानि, सूक्ष्मतया कटितानि)
विधि:
प्रथमचरणम् : १ कपं अवशिष्टं तण्डुलं गृहीत्वा तत् पिष्ट्वा क पेस्ट्।
द्वितीयः चरणः: तण्डुलस्य पेस्ट् मध्ये १/२ कपं बेसान् योजयन्तु।
चरणम् ३: ततः लवणं, रक्तमरिचचूर्णं, सूक्ष्मतया कटितानि हरितमरिचानि, धनियापत्राणि च योजयन्तु। सम्यक् मिश्रयन्तु।
चतुर्थः चरणः: मिश्रणस्य लघुपकोडाः कृत्वा यावत् सुवर्णभूरेण न भवन्ति तावत् गभीरं भर्जयन्तु।
पञ्चमचरणम्: हरितचटनी सह उष्णं सेवन्तु।