शीघ्रं सुलभं च अण्डस्य व्यञ्जनानि

| li>१ चम्मच कटा प्याज १ चम्मच कटा घण्टामरिच १ चम्मच कटा टमाटर १ हरित मरिच, कटा १ चम्मचतैलं
निर्माणम् :
- कटोरे अण्डानि क्षीरं च यावत् सम्यक् संयोजितं तावत् ताडयन्तु । लवणं कृष्णमरिचं च मसाला कुर्वन्तु; set aside.
- अलक्षकपात्रे मध्यमतापे तैलं तापयन्तु। प्याजं, घण्टामरिचं, टमाटरं, हरितमरिचं च योजयन्तु । यावत् ते कोमलाः न भवन्ति तावत् तप्तं कुर्वन्तु ।
- अण्डमिश्रणं कड़ाहीयां पातयित्वा कतिपयसेकेण्ड् यावत् सेट् कर्तुं ददातु ।
- स्पैटुला इत्यस्य उपयोगेन कड़ाहीं यावत् तिर्यक् कृत्वा किनारेषु मन्दं उत्थापयन्तु अपक्वं अण्डं किनारेषु प्रवहतु।
- यदा आमलेट् सेट् भवति यत्र द्रवाण्डं न अवशिष्टं भवति तदा तत् उल्टावस्थां कृत्वा अतिरिक्तं निमेषं यावत् पचन्तु।
- आमलेट् प्लेट् उपरि स्खलन्तु उष्णं च सेवयन्तु।