किचन फ्लेवर फिएस्टा

चाट् कृते मधुर इमली चटनी

चाट् कृते मधुर इमली चटनी

५० ग्राम इमली

१ कप जलम् (उष्णम्)

१०० ग्राम गुड

१ चम्मच धनिया एवं जीरा चूर्ण

१/२ चम्मच कृष्णलवण

१/२ चम्मच अदरकचूर्ण (शुष्क)

१/२ चम्मच कश्मीरी लाल मिर्च चूर्ण

लवण

< p>1 tsp तिल

विधिः : इमलीं जलेन (उष्णेन) कटोरे १५ तः २० निमेषान् यावत् सिक्तं कृत्वा आरभ्यामः । २० निमेषेभ्यः अनन्तरं इमलीम् ब्लेण्डर् मध्ये योजयित्वा पेस्ट् करणीयम् । तदनन्तरं इमली-गूदं (यथा विडियो-मध्ये दर्शितं) छानयित्वा जलं योजयन्तु यत् इमली-सिञ्चनस्य उपयोगं करोति । अधुना कड़ाहीयां इमली गूदां २ तः ३ मिनिट् यावत् योजयन्तु ततः गुड़ं, धनिया & जीराबीजं चूर्णं, कृष्णलवणं, अदरकचूर्णं (शुष्कं), कश्मीरी लालमिर्चचूर्णं, नमकं योजयन्तु। तदनन्तरं चटनीम् ३ तः ४ निमेषान् यावत् क्वाथयन्तु तदनन्तरं तिलबीजं योजयन्तु । तदनन्तरं Flame निष्क्रियं कुर्वन्तु ततः भवतः Sweet & Sour Tamarind Chutney सेवितुं सज्जा भवति।