किचन फ्लेवर फिएस्टा

चपाठी कुक्कुटस्य ग्रेवी अण्डेन सह

चपाठी कुक्कुटस्य ग्रेवी अण्डेन सह

सामग्री

  • चपाठी
  • कुक्कुटः (खण्डेषु छिन्नः)
  • प्याजः (सूक्ष्मतया कटितः)
  • टमाटरः (कटितः )
  • लशुन (कीटा)
  • अदरकं (कीटा)
  • मिरिचचूर्ण
  • हल्दीचूर्ण
  • धनिया चूर्ण
  • गरं मसाला
  • लवणं (स्वादं प्रति)
  • अण्डानि (उष्णीकृतानि अर्धभागे छिन्नानि च)
  • पाकतैल
  • नवीन धनिया (अलङ्कारार्थं)

निर्देशः

  1. कुक्कुटस्य ग्रेवी सज्जीकृत्य आरभत । मध्यमतापे कड़ाहीयां तैलं तापयन्तु ।
  2. कटाप्याजं योजयित्वा सुवर्णभूरेण यावत् तप्तं कुर्वन्तु ।
  3. कीटितलशुनं अदरकं च मिश्रयित्वा सुगन्धितं यावत् तप्तं कुर्वन्तु ।
  4. कटा टमाटरं, मरिचचूर्णं, हल्दीचूर्णं, धनियाचूर्णं च योजयन्तु। यावत् टमाटरः मृदु न भवति तावत् पचन्तु।
  5. कुक्कुटखण्डान् योजयित्वा यावत् ते गुलाबी न भवन्ति तावत् पचन्तु।
  6. कुक्कुटं आच्छादयितुं पर्याप्तं जलं पातयित्वा क्वाथं कुर्वन्तु। आतपं न्यूनीकृत्य यावत् कुक्कुटं पूर्णतया पक्वं न भवति तावत् उष्णतां कुर्वन्तु।
  7. गरम मसाला, लवणं च रुचिनुसारं क्षोभयन्तु। ग्रेवी इष्टं स्थिरतां यावत् घनीभूतं भवेत् ।
  8. कुक्कुटस्य पाककाले भवतः नुस्खानुसारं वा पुटनिर्देशानुसारं चपाठीं सज्जीकुरुत ।
  9. सर्वं सज्जं जातं चेत् चपाठीं सह सेवन्तु कुक्कुटस्य ग्रेवी, क्वाथैः अण्डार्धैः, नवीनैः धनियाभिः च अलङ्कृतम् ।