चपाठी कुक्कुटस्य ग्रेवी अण्डेन सह

सामग्री
- चपाठी
- कुक्कुटः (खण्डेषु छिन्नः)
- प्याजः (सूक्ष्मतया कटितः)
- टमाटरः (कटितः )
- लशुन (कीटा)
- अदरकं (कीटा)
- मिरिचचूर्ण
- हल्दीचूर्ण
- धनिया चूर्ण
- गरं मसाला
- लवणं (स्वादं प्रति)
- अण्डानि (उष्णीकृतानि अर्धभागे छिन्नानि च)
- पाकतैल
- नवीन धनिया (अलङ्कारार्थं)
निर्देशः
- कुक्कुटस्य ग्रेवी सज्जीकृत्य आरभत । मध्यमतापे कड़ाहीयां तैलं तापयन्तु ।
- कटाप्याजं योजयित्वा सुवर्णभूरेण यावत् तप्तं कुर्वन्तु ।
- कीटितलशुनं अदरकं च मिश्रयित्वा सुगन्धितं यावत् तप्तं कुर्वन्तु ।
- कटा टमाटरं, मरिचचूर्णं, हल्दीचूर्णं, धनियाचूर्णं च योजयन्तु। यावत् टमाटरः मृदु न भवति तावत् पचन्तु।
- कुक्कुटखण्डान् योजयित्वा यावत् ते गुलाबी न भवन्ति तावत् पचन्तु।
- कुक्कुटं आच्छादयितुं पर्याप्तं जलं पातयित्वा क्वाथं कुर्वन्तु। आतपं न्यूनीकृत्य यावत् कुक्कुटं पूर्णतया पक्वं न भवति तावत् उष्णतां कुर्वन्तु।
- गरम मसाला, लवणं च रुचिनुसारं क्षोभयन्तु। ग्रेवी इष्टं स्थिरतां यावत् घनीभूतं भवेत् ।
- कुक्कुटस्य पाककाले भवतः नुस्खानुसारं वा पुटनिर्देशानुसारं चपाठीं सज्जीकुरुत ।
- सर्वं सज्जं जातं चेत् चपाठीं सह सेवन्तु कुक्कुटस्य ग्रेवी, क्वाथैः अण्डार्धैः, नवीनैः धनियाभिः च अलङ्कृतम् ।