चपाती नूडल्स

सामग्री
- इति
- चापति इति
- भवतः पसन्दस्य शाकानि (उदा. घण्टामरिचः, गाजरः, मटरः)
- मसालाः (उदा. लवणं, मरिचं, जीरकं)
- पाकतैल
- मिरिचस्य चटनी (वैकल्पिकम्)
- सोयाचटनी (वैकल्पिकम्)
निर्देशः
इतिचपाती नूडल्स् इति द्रुतं स्वादिष्टं च सायंकालस्य जलपानं यत् केवलं ५ निमेषेषु एव निर्मातुं शक्यते । अवशिष्टानि चपातीं नूडल्स् इव कृशपट्टिकासु कटयित्वा आरभत। मध्यमतापे किञ्चित् पाकतैलं कड़ाहीयां तापयन्तु। भवतः पसन्दं कृत्वा कटितशाकानि योजयित्वा यावत् किञ्चित् कोमलं न भवति तावत् तप्तं कुर्वन्तु ।
अनन्तरं चपाटी-पट्टिकाः कड़ाहीयां योजयित्वा शाकेन सह सम्यक् मिश्रयन्तु । लवणं, मरिचं, जीरकं च इत्यादिभिः मसालैः मसाला कृत्वा स्वादं वर्धयन्तु । अतिरिक्तकिकस्य कृते भवन्तः मिश्रणस्य उपरि किञ्चित् मरिचचटनी वा सोयाचटनी वा पातयित्वा अन्यं निमेषं यावत् तर्जनं कुर्वन्ति ।
एकदा सर्वं सम्यक् संयोजितं कृत्वा तापितं जातं चेत्, उष्णं परोक्ष्य स्वस्य स्वादिष्टं चपाती नूडल्स् सम्यक् सायं जलपानं वा पार्श्वभोजनं वा आनन्दयन्तु!