चपली कबाब नुस्खा

चपली कबाब इति पाकिस्तानी-व्यञ्जनस्य शास्त्रीयं व्यञ्जनं यत्र पाकिस्तानस्य वीथिभोजनस्य स्वादः प्राप्यते । अस्माकं नुस्खा भवन्तं एतानि रसयुक्तानि कबाबानि, ये गोमांसस्य मसालानां च मसालेदारं पैटी भवन्ति, बहिः कुरकुरा, अन्तः कोमलं च कर्तुं मार्गदर्शनं करिष्यति। इदं पारिवारिकभोजनाय वा समागमाय वा परिपूर्णं भवति तथा च प्रामाणिकं, अद्वितीयं स्वादं प्रदाति यत् भवन्तं अधिकं इच्छन् त्यक्ष्यति । एतस्य व्यञ्जनस्य निर्माणं सुलभं, भोजनप्रेमिणां कृते अनिवार्यं च । ईदविशेषस्य नुस्खा अस्ति, प्रायः रोटिकायाः सह परोक्ष्यते । एतेषां चपलीकबाबानां प्रत्येकं दंशं भवन्तः पाकिस्तानस्य स्वादानाम् आस्वादनं करिष्यन्ति।