चना पैटीज नुस्खा

१२ चटनीपैटीजस्य सामग्रीः :
- २४० gr (८ & ३/४ औंस) पक्वं चटनी
- २४० gr (८ & ३/४ औंस) पक्वं आलू
- प्याजः
- लशुनं
- अदरकस्य लघुखण्डः
- ३ चम्मच जैतुनतैलं
- कृष्णमरिचम्
- १/२ चम्मच लवणं
- १/३ चम्मच जीर
- अजमोदस्य गुच्छः
दधिचटनीयाः कृते :
- १ कप शाकाहारी दधि
- १ चम्मच जैतुनतैलं
- १ चम्मच निम्बूरसः
- कृष्णमरिच
- १/२ चम्मच लवणं
- १ लघु कसा लशुनं
निर्देशः :
- पक्वं चटनीं आलू च क विशालः कटोरा।
- सूक्ष्मकटितं प्याजं, लशुनं, अदरकं, जैतुनतैलं, कृष्णमरिचं, लवणं, जीरकं, सूक्ष्मतया कटितं अजमोदं च योजयन्तु । सर्वाणि अवयवानि यावत् समरूपं मिश्रणं न प्राप्नुवन्ति तावत् मिश्रयन्तु ।
- मिश्रणेन सह लघुपैटीजं कृत्वा पूर्वं तापिते कड़ाहीयां जैतुनतैलेन पचन्तु । उभयतः सुवर्णभूरेण यावत् कतिपयानि निमेषाणि यावत् पचन्तु।
- दधिचटनीयाः कृते एकस्मिन् कटोरे शाकाहारीदधिः, जैतुनतैलं, निम्बरसं, कृष्णमरिचं, लवणं, कसाद्य लशुनं च मिश्रयन्तु ।
- दधिचटनी सह चटनीपट्टिकाः सेवन्तु, आनन्दं च लभन्ते!