किचन फ्लेवर फिएस्टा

चना पैटीज नुस्खा

चना पैटीज नुस्खा

१२ चटनीपैटीजस्य सामग्रीः :

  • २४० gr (८ & ३/४ औंस) पक्वं चटनी
  • २४० gr (८ & ३/४ औंस) पक्वं आलू
  • प्याजः
  • लशुनं
  • अदरकस्य लघुखण्डः
  • ३ चम्मच जैतुनतैलं
  • कृष्णमरिचम्
  • १/२ चम्मच लवणं
  • १/३ चम्मच जीर
  • अजमोदस्य गुच्छः

दधिचटनीयाः कृते :

  • १ कप शाकाहारी दधि
  • १ चम्मच जैतुनतैलं
  • १ चम्मच निम्बूरसः
  • कृष्णमरिच
  • १/२ चम्मच लवणं
  • १ लघु कसा लशुनं

निर्देशः :

  1. पक्वं चटनीं आलू च क विशालः कटोरा।
  2. सूक्ष्मकटितं प्याजं, लशुनं, अदरकं, जैतुनतैलं, कृष्णमरिचं, लवणं, जीरकं, सूक्ष्मतया कटितं अजमोदं च योजयन्तु । सर्वाणि अवयवानि यावत् समरूपं मिश्रणं न प्राप्नुवन्ति तावत् मिश्रयन्तु ।
  3. मिश्रणेन सह लघुपैटीजं कृत्वा पूर्वं तापिते कड़ाहीयां जैतुनतैलेन पचन्तु । उभयतः सुवर्णभूरेण यावत् कतिपयानि निमेषाणि यावत् पचन्तु।
  4. दधिचटनीयाः कृते एकस्मिन् कटोरे शाकाहारीदधिः, जैतुनतैलं, निम्बरसं, कृष्णमरिचं, लवणं, कसाद्य लशुनं च मिश्रयन्तु ।
  5. दधिचटनी सह चटनीपट्टिकाः सेवन्तु, आनन्दं च लभन्ते!