चुकंदर चपाठी

- तपारी - १ सं.
- गोधूमपिष्टम् - २ चम्मच
- लवणम् - १ चम्मच
- मरिचस्य खण्डः - १ चम्मच
- जीरा चूर्ण - १ चम्मच
- गरम मसाला - १ चम्मच
- कसुरी मेथी - २ चम्मच
- करोमबीज - १ चम्मच
- हरितमरिच - ४ सं
- अदरकं
- तैल
- घृत
- जलं
१ .हरिद्रा मरिचं, अदरकं, कसा हुआं सुपारीं च मिश्रकजारे गृहीत्वा सूक्ष्मपिष्टं कृत्वा पिष्टव्यम्। 2. गोधूमपिष्टं, लवणं, मरिचस्य खण्डं, जीरचूर्णं, गरम मसालाचूर्णं, कसुरी मेथी, कैरोमबीजं च गृहीत्वा एकवारं मिश्रयन्तु। 3. अस्मिन् मिश्रणे चुकन्दरस्य पेस्ट् योजयित्वा मिश्रयित्वा ५ निमेषान् यावत् पिष्टं कुर्वन्तु। 4. पिष्टं पिष्टं 30 निमेषान् यावत् पार्श्वे उपविशतु। 5. अधुना पिष्टकन्दुकं लघुभागेषु विभज्य समानरूपेण बहिः आवर्त्यताम्। 6. पिष्टचपातीं कटकेन सम आकाराय छिनत्तु। 7. अधुना उष्णतवायां चपातीः उभयतः प्लवयित्वा पचन्तु। 8. एकदा चपातीनां उपरि भूरेण बिन्दवः दृश्यन्ते तदा चपातीनां उपरि किञ्चित् घृतं प्रयोजयन्तु। 9. चपतयः पूर्णतया पक्त्वा तानि कड़ाहीतः निष्कासयन्तु। 10. तदेव, अस्माकं स्वस्थं स्वादिष्टं च चुकंदरचपाती पार्श्वे भवतः पसन्दस्य कस्यापि पार्श्वव्यञ्जनस्य सह उष्णं सुन्दरं च परोक्षितुं सज्जाः सन्ति।
इति