किचन फ्लेवर फिएस्टा

चिकन टिक्की नुस्खा

चिकन टिक्की नुस्खा

सामग्री :

  • 3 अस्थिहीनाः, चर्महीनाः कुक्कुटस्तनानि
  • 1 प्याजः, कटितः
  • 2 लवङ्गः लशुनं, कीटः
  • १ अण्डं, ताडितं
  • १/२ चषकं रोटिकं
  • १ चम्मच जीरचूर्णं
  • १ चम्मच धनियाचूर्णं
  • १/२ चम्मच हल्दी
  • १ चम्मच गरम मसाला
  • लवणं रुचिनुसारं
  • तैलं, भर्जनार्थं

निर्देशः-

  1. अन्नसंसाधके कुक्कुटं, प्याजं, लशुनं च संयोजयन्तु । यावत् सम्यक् संयोजितं न भवति तावत् नाडीं कुर्वन्तु।
  2. मिश्रणं कटोरे स्थानान्तरयित्वा ताडितं अण्डं, रोटिकां, जीरचूर्णं, धनियाचूर्णं, हल्दी, गरम मसाला, लवणं च योजयन्तु यावत् सर्वं सम्यक् संयोजितं न भवति तावत् मिश्रयन्तु ।
  3. मिश्रणं समानभागेषु विभज्य पट्टिकारूपेण आकारं कुर्वन्तु ।
  4. कड़ाहीयां मध्यमतापे तैलं तापयन्तु उभयतः सुवर्णभूरेण यावत् पट्टिकाः भर्जयन्तु, प्रतिपक्षे प्रायः ५-६ निमेषाः ।
  5. अतिरिक्ततैलस्य निष्कासनार्थं कागदतौल्यैः रेखितायाः थालीयां स्थानान्तरयन्तु ।
  6. कुक्कुटस्य टिक्की उष्णतया सेवन्तु भवतः प्रियेन डुबकीचटनीया सह।