चिकन लसग्ना

सामग्री :
- मखन (मक्खन) 2 चम्मच
- मैदा (सर्वोपयोगी पिष्टम्) 2 चम्मच
- दूध (दुग्ध) 1 & 1⁄2 चम्मच
- सुरक्षितं मिर्चचूर्णं (White pepper powder) 1⁄2 चम्मच
- हिमालयनगुलाबी लवणं 1⁄2 चम्मचं वा स्वादु
- पाकतैलं 3 चम्मच < li>लेहसन (लहसुन) कटा २ चम्मच
- प्याज (प्याज) कटा 1⁄2 कप
- कुक्कुट क्यूमा (कीमा) ३००g
- तामातर (टमाटर) प्यूरी २ मध्यम ( कृष्णमरिचचूर्णम्) 1⁄2 चम्मच
- शुष्कं अजवायनम् 1 चम्मच
- जलं 1⁄4 कपं वा यथावश्यकं वा
- लसग्नापत्राणि 9 वा यथावश्यकं वा (पैकस्य निर्देशानुसारं क्वाथितम्)
- आवश्यकतानुसारं कसितम् चेडर-पनीरं
- आवश्यकतानुसारं कसितम् मोज़ेरेला-पनीरं
- स्वादार्थं शुष्कं अजवायनम्
- लाल-मिर्चं (Red chilli) यावत् मर्दितम् स्वादः
- नवीन अजमोदः
दिशा:
शुक्लचटनी सज्जीकुरुत:
- कड़ाहीयां तण्डुले योजयन्तु घृतं & द्रवितुं ददातु।
- सर्वप्रयोजनीयं पिष्टं योजयित्वा सम्यक् मिश्रयन्तु & 30 सेकण्ड् यावत् पचन्तु।
- दुग्धं योजयन्तु & सम्यक् चोदयन्तु।
- शुक्लमरिचं योजयन्तु चूर्णं, गुलाबी लवणं, सम्यक् मिश्रयित्वा & यावत् घनीभूतं न भवति तावत् पचन्तु (१-२ निमेषाः) & पार्श्वे स्थापयन्तु।
लालकुक्कुटस्य चटनी सज्जीकुरुत:
- इत्यस्मिन्... समानं कड़ाही, पाकतैलं, लशुनं, प्याजं च योजयित्वा १-२ निमेषान् यावत् तर्जयन्तु।
- कुक्कुटस्य कीमा योजयन्तु & यावत् वर्णः न परिवर्तते तावत् सम्यक् मिश्रयन्तु।
- शुद्धं टमाटरं, टमाटरस्य पेस्टं च योजयन्तु , गुलाबी लवणं, पपरीका चूर्णं, कृष्णमरिचचूर्णं, शुष्कं अजवायनम् & सम्यक् मिश्रयन्तु।
- जलं योजयित्वा सम्यक् मिश्रयन्तु, आच्छादयन्तु & न्यूनज्वालायां ८-१० निमेषान् यावत् पचन्तु ततः उच्चज्वालायां १-२ यावत् पचन्तु minutes.
संयोजनम् :
- (7.5 X 7.5 इञ्च्) ओवन सुरक्षिते बेकिंग डिशमध्ये रक्तकुक्कुटस्य चटनी, लसग्नापत्राणि, श्वेतचटनी च योजयन्तु & प्रसारयन्तु , रक्तकुक्कुटस्य चटनी, चेडरपनीर, मोज़ेरेला पनीर, लसग्नापत्राणि, श्वेतचटनी, रक्तकुक्कुटस्य चटनी, चेडरपनीर, मोज़ेरेलापनीर, लसग्नापत्राणि, श्वेतचटनी, चेडरपनीर, मोज़ेरेलापनीर, शुष्कं अजवायन & लालमिर्चं कुचलितम्।
- माइक्रोवेव ओवनं १८०C मध्ये १० निमेषान् यावत् पूर्वतापयन्तु।
- पूर्वतापितसंवहन ओवनं १८०C मध्ये १२-१४ निमेषान् यावत् सेकयन्तु।
- नवीन अजमोदेन अलङ्कृत्य परोक्ष्यन्तु!