चॉकलेट खजूर दंश

सामग्री:
- इति
- तिल (तिल) 1⁄2 कप
- इञ्जीर् (शुष्कपिप्पली) ५०ग (७ खण्ड)
- उष्णजलम् 1⁄2 चषकम्
- मोङ्ग फली (मूंगफली) भृष्टं १५०g
- खजूर (तिथि) १५०ग
- मखन (मक्खन) १ चम्मच
- दार्चिनी चूर्ण (दालचीनी चूर्ण) 1⁄4 चम्मच
- श्वेतचॉकलेटं 100g वा यथावश्यकं वा कृष्यते
- नारिकेलेण १ चम्मच
- आवश्यकरूपेण द्रवितं चॉकलेट्
- इति
- शुष्कं भृष्टं तिलम्।
- शुष्कपिप्पलीः उष्णजले सिक्तव्याः।
- शुष्कं भृष्टं मूंगफली स्थूलं च पिष्टव्यम्।
- खदिराणि पिप्पली च कटयन्तु।
- मूंगफलीपिप्पलीखदिरघृतं दालचीनीचूर्णं च संयोजयन्तु।
- गोलकरूपेण आकारं कृत्वा तिलैः कोटं कृत्वा सिलिकॉन-सांचानां उपयोगेन अण्डाकारं निपीडयन्तु ।
- गलितचॉकलेटेन पूरयित्वा सेट् यावत् शीतलकं स्थापयन्तु।