किचन फ्लेवर फिएस्टा

चॉकलेट खजूर दंश

चॉकलेट खजूर दंश
सामग्री:
    इति
  • तिल (तिल) 1⁄2 कप
  • इञ्जीर् (शुष्कपिप्पली) ५०ग (७ खण्ड)
  • उष्णजलम् 1⁄2 चषकम्
  • मोङ्ग फली (मूंगफली) भृष्टं १५०g
  • खजूर (तिथि) १५०ग
  • मखन (मक्खन) १ चम्मच
  • दार्चिनी चूर्ण (दालचीनी चूर्ण) 1⁄4 चम्मच
  • श्वेतचॉकलेटं 100g वा यथावश्यकं वा कृष्यते
  • नारिकेलेण १ चम्मच
  • आवश्यकरूपेण द्रवितं चॉकलेट्
इति दिशा:
    इति
  • शुष्कं भृष्टं तिलम्।
  • शुष्कपिप्पलीः उष्णजले सिक्तव्याः।
  • शुष्कं भृष्टं मूंगफली स्थूलं च पिष्टव्यम्।
  • खदिराणि पिप्पली च कटयन्तु।
  • मूंगफलीपिप्पलीखदिरघृतं दालचीनीचूर्णं च संयोजयन्तु।
  • गोलकरूपेण आकारं कृत्वा तिलैः कोटं कृत्वा सिलिकॉन-सांचानां उपयोगेन अण्डाकारं निपीडयन्तु ।
  • गलितचॉकलेटेन पूरयित्वा सेट् यावत् शीतलकं स्थापयन्तु।
इति