चै मासला चूर्ण नुस्खा

सामग्री
| ८ काली पेप्परकोण, काली चचएक चुटकी केसर, से
८-१० हरित इलायची फली, हरी इलाय चि
एक चुटकी लवण, नमोके
प्रक्रिया
1. एकस्मिन् ग्राइण्डर-जारे मेथीबीजं, शुष्कं अदरकचूर्णं, दालचीनीयष्टिः, जायफलं, लवङ्गं, कृष्णमरिचस्य कण्ठं, केसरस्य एकं चुटकी, हरित इलायचीफलानि, एकं चुटकी लवणं च योजयन्तु।
2. तान् सूक्ष्मचूर्णं कृत्वा पिष्टव्यम्।
3. वायुरोधकपात्रे संग्रह्य मसालाचायस्य कृते भविष्यस्य उपयोगं कुर्वन्तु।