किचन फ्लेवर फिएस्टा

चै मासला चूर्ण नुस्खा

चै मासला चूर्ण नुस्खा

सामग्री

| ८ काली पेप्परकोण, काली चच
एक चुटकी केसर, से
८-१० हरित इलायची फली, हरी इलाय चि
एक चुटकी लवण, नमो

के

प्रक्रिया

1. एकस्मिन् ग्राइण्डर-जारे मेथीबीजं, शुष्कं अदरकचूर्णं, दालचीनीयष्टिः, जायफलं, लवङ्गं, कृष्णमरिचस्य कण्ठं, केसरस्य एकं चुटकी, हरित इलायचीफलानि, एकं चुटकी लवणं च योजयन्तु।
2. तान् सूक्ष्मचूर्णं कृत्वा पिष्टव्यम्।
3. वायुरोधकपात्रे संग्रह्य मसालाचायस्य कृते भविष्यस्य उपयोगं कुर्वन्तु।