बेसिक एवं पलक खिचड़ी

हल्दीचूर्णं १ चम्मच
पालकं १ गुच्छं
जलं यथावश्यकं
लवणं
शीतलं जलं
प्रथम तडका:
घृत १ चम्मच
तैलम् १ चम्मच
जीरा १ चम्मच
शुष्कलालमरिचः ३ खण्डः
p>
हिङ्ग 1⁄2 चम्मच
प्याज, कटित 1⁄2 चम्म
लशुन, कट
अदरक, कटित 1 चम्मच
हरित चिली, कटा १ चम्मच
दाल खिचडी कृते :
टमाटर, कटा 1⁄2 कप
रक्त मरिच चूर्ण 1 चम्मच
हल्दी चूर्ण 1⁄2 चम्मच
धनियाचूर्णम् १ चम्मच
गरम मसाला एक चुटकी
धनिया, कटा १ चम्मच
पालक खिचडी कृते :
| १ चम्मचलवणम् १ चम्मच
टमाटरः, कटितः 1⁄2 चषकः
द्वितीयः तद्का:
घृतः २ चम्मच
जीरा १ चम्मच
लशुन, कटा १ चम्मच
हिङ्ग १ चम्मच
लालमरिचचूर्ण १ चम्मच
विधि:
>
मूङ्गदालं बासमतीतण्डुलं च १-२ घण्टां यावत् प्रक्षाल्य सिक्तं कृत्वा आरभत। ततः प्रेशरकुकरमध्ये सिक्तं मूंगदालं, बासमतीतण्डुलं, हल्दीचूर्णं, लवणं, जलं च मिश्रयन्तु । मध्यम-निम्न-ज्वालायां २-३ सीटीपर्यन्तं पचन्तु।
तड्का (टेम्परिंग्) कृते एकं कड़ाही तापयित्वा घृतं, तैलं, जीरा (जीरा), शुष्कं रक्तमरिचं, हिंग (असाफोएटिडा) च योजयन्तु तत् सिज्ल् भवतु, ततः कटा प्याजं योजयित्वा सुवर्णभूरेण यावत् तर्जयन्तु। कटितं लशुनं, तदनन्तरं कटितं अदरकं, हरितमरिचं च योजयन्तु। तडकं द्वयोः कड़ाहीयोः विभजन्तु।
मूलभूतखिचडी:
सॉटेड् प्याजं लशुनं च सह कड़ाहीयां कटा टमाटरं, रक्तमिरिचचूर्णं, हल्दीचूर्णं, धनियाचूर्णं, गरम मसाला च योजयन्तु। मिश्रणं तप्तं कुर्वन्तु।
पक्वं तण्डुलं दालिमिश्रणं च तडकेन सह संयोजयन्तु। १-२ निमेषान् यावत् पचन्तु।
एकस्मिन् लघुकड़ाहीयां घृतं, जीरा, कटा लशुनं, हिंग, रक्तमरिचचूर्णं च योजयन्तु। सुवर्णभूरेण यावत् तप्तं कुर्वन्तु।