अहं लसः-रहितः शाकाहारी इति रूपेण एकस्मिन् दिने यत् खादामि

- लसः मुक्तः टोस्ट्
- एवोकाडो-पिष्टः
- नट्स्-सहितं फलस्य सलादः
- केला-टैको-प्लेट्
- पक्ता केला
- नाना मसालायुक्तानि कृष्णानि ताम्बूलानि
- एवोकाडो
- पालकं
- ककड़ी < li>घण्टामरिच
- टमाटर
- धनिया
- शाकाहारी दधि
- टमाटरस्य टैको सालसा
- भाङ्गबीजानि li>
सामग्री : १ कप जीएफ रोलड् ओट्स्, १/२ कदलीफलं, १ चम्मच काको पाउडर, १ चम्मच श्वेत ताहिनी, २ चम्मच जलं, एकं चुटकी लवणं, ३ मृदुतिथयः । निर्देशाः 1. ओवनं 220 C. 2. कदलीफलं मर्दयन्तु। 3. सर्वाणि सामग्रीनि एकत्र एकस्मिन् कटोरे मिश्रयन्तु, हस्तेन सर्वाधिकं सुलभम्। 4. लघुगोलकानि निर्माय चर्मपत्रेण सह बेकिंग ट्रे इत्यत्र निपीडयन्तु। 5. 220 C मध्ये प्रायः 10-12 निमेषान् यावत् सेकयन्तु।
मूंगफलीमक्खनमसूरशाकानि :- लालतण्डुलानि
- १/२ लीकं
- १/२ लघुपुष्पगोभी
- हरितबीजानि< /li>
- १ लशुनस्य लवङ्गः
- १/२-१ चषकं चेस्टनट
- १ पक्वं हरितमसूरस्य डब्बा
- २ चम्मच तमारी < li>१ चम्मच तण्डुलसिरका
- ३-४ चम्मच मूंगफली
- १/२ चम्मच जलं
- निम्बूरसः
- मरिचस्य खण्डः< /li>
- अतिरिक्तं लवणं कृष्णमरिचं च
सामग्री : १ कप जीएफ रोलड् ओट्स्, २ चम्मच जलं, १ १/२ चम्मच श्वेत ताहिनी, लवणस्य एकं चुटकी , एक चुटकी इलायची, एक चुटकी दालचीनी, ३ मृदु खजूर। चॉकलेट आवरणम् : १ चम्मच नारियलतैलं, तटस्थं, १ चम्मचं काकोचूर्णं, नेस्काफे कैफीनमुक्तस्य एकं चुटकी (वैकल्पिकं), लवणस्य एकं चुटकी। निर्देशः 1. एकस्मिन् कटोरे सर्वाणि सामग्रीनि हस्तेन (चॉकलेट-कवरं न) मिश्रयन्तु 2. किञ्चित् जलं क्वाथ्य जलस्नाने नारिकेले तैलं द्रवयन्तु। 3. काकोचूर्णं, लवणं, नेस्काफे च योजयित्वा परितः क्षोभयन्तु। 4. व्रीहि-पिष्टं चर्मपत्रेण लघुरूपेण बहिः निपीडयन्तु, तस्य उपरि चॉकलेट-कवरं च योजयन्तु । 5. प्रायः 30 min - 1 घण्टापर्यन्तं फ्रिजमध्ये स्थापयन्तु।
लसः मुक्त रोटिका व्यञ्जनानि :- क्विनोआ रोटिका रोटिका
- दौनी जैतुनस्य रोटिका
- सुपारी अखरोट रोटिका
- शर्करा आलू गाजर रोटिका< /li>
- चटनी प्रोटीन रोटिका
- बकवेट व्रीहि रोटिका