किचन फ्लेवर फिएस्टा

बीरकाय सेनागपप्पू करी नुस्खा

बीरकाय सेनागपप्पू करी नुस्खा

सामग्री :
बीरकाय (रिज लौकी), सेनागपप्पू (चना दल), तेल, अवलु, मिनापप्पू, सरसों, जीलाकर, उदाद दाल, प्याज, हरी मिर्च, करी पत्ते, हिंग, नमक, हल्दी, मिर्ची, धनियालु , जलम् ।

निर्देशः
1. रिड्ज्-लौकीं प्रक्षाल्य छिलन्तु, तान् लघुखण्डेषु छित्त्वा।
2. अपि च १ कप चनादालं प्रक्षाल्य जले सिक्तं कुर्वन्तु।
३. एकस्मिन् कड़ाहीयां २ तः ३ चम्मचपर्यन्तं तैलं तापयित्वा अववलु, मिनापप्पू, सर्षपः, जीलकर्रा च योजयित्वा स्फुटन्तु।
४. एकदा ते स्फुटन्ति तदा उदाददालं, कटितं प्याजं, कटितं हरितमरिचं, करीपत्राणि च योजयन्तु।