किचन फ्लेवर फिएस्टा

बीरकाय पचाडी नुस्खा

बीरकाय पचाडी नुस्खा
| वैकल्पिकम्)
  • इमली - लघु निम्बू आकार
  • जीरा बीज (जीरा) - १ चम्मच
  • सर्षपबीजम् - १ चम्मच
  • चना दाल - १ चम्मच
  • उराद दाल - १ चम्मच
  • लालमरिच - २
  • लशुन लौंग - ३
  • हल्दी चूर्ण - १/ . ४ चम्मच
  • करीपत्राणि - अल्पानि
  • धनियापत्राणि - मुष्टि
  • तैलम् - १ चम्मच
  • लवणम् - यथारुचि
  • नुस्खा :

    1. रिज लौकीं छिलयित्वा लघुखण्डेषु खण्डयन्तु।

    2. एकस्मिन् कड़ाहीयां १ चम्मच तैलं तापयित्वा चनादालं, उराददालं, जीरकं, सर्षपबीजं, रक्तमरिचं, लशुनस्य लवङ्गं च योजयन्तु । सम्यक् पचतु।

    3. कटितं कूपं, हल्दीचूर्णं, करीपत्रं, धनियापत्रं च योजयन्तु । सम्यक् मिश्रयित्वा १० निमेषान् यावत् पचन्तु ।

    ४. एकदा रिज लौकी पच्यते तदा मिश्रणं शीतलं भवतु ।

    5. एकस्मिन् मिश्रके शीतलं मिश्रणं, हरितमरिचं, इमली, नारिकेलं, लवणं च योजयन्तु । स्निग्धं पेस्टं कृत्वा मिश्रयन्तु।

    6. टेम्परिंग् कृते १ चम्मच तैलं कड़ाहीयां तापयित्वा सर्षपबीजं, रक्तमरिचं, करीपत्राणि च योजयन्तु । यावत् सर्षपबीजानि स्फुटन्ति तावत् पचन्तु।

    7. मिश्रितं रिज-लौकी-मिश्रणं योजयित्वा २ निमेषान् यावत् पचन् सम्यक् मिश्रयन्तु ।

    ८. बीरकाय पचडी उष्णतण्डुलेन वा रोटी वा सह सेवितुं सज्जा भवति।