बीरकाय पचाडी नुस्खा

| वैकल्पिकम्)इमली - लघु निम्बू आकार जीरा बीज (जीरा) - १ चम्मच सर्षपबीजम् - १ चम्मच चना दाल - १ चम्मच उराद दाल - १ चम्मच लालमरिच - २ लशुन लौंग - ३ हल्दी चूर्ण - १/ . ४ चम्मच करीपत्राणि - अल्पानि धनियापत्राणि - मुष्टि तैलम् - १ चम्मच लवणम् - यथारुचि
नुस्खा :
1. रिज लौकीं छिलयित्वा लघुखण्डेषु खण्डयन्तु।
2. एकस्मिन् कड़ाहीयां १ चम्मच तैलं तापयित्वा चनादालं, उराददालं, जीरकं, सर्षपबीजं, रक्तमरिचं, लशुनस्य लवङ्गं च योजयन्तु । सम्यक् पचतु।
3. कटितं कूपं, हल्दीचूर्णं, करीपत्रं, धनियापत्रं च योजयन्तु । सम्यक् मिश्रयित्वा १० निमेषान् यावत् पचन्तु ।
४. एकदा रिज लौकी पच्यते तदा मिश्रणं शीतलं भवतु ।
5. एकस्मिन् मिश्रके शीतलं मिश्रणं, हरितमरिचं, इमली, नारिकेलं, लवणं च योजयन्तु । स्निग्धं पेस्टं कृत्वा मिश्रयन्तु।
6. टेम्परिंग् कृते १ चम्मच तैलं कड़ाहीयां तापयित्वा सर्षपबीजं, रक्तमरिचं, करीपत्राणि च योजयन्तु । यावत् सर्षपबीजानि स्फुटन्ति तावत् पचन्तु।
7. मिश्रितं रिज-लौकी-मिश्रणं योजयित्वा २ निमेषान् यावत् पचन् सम्यक् मिश्रयन्तु ।
८. बीरकाय पचडी उष्णतण्डुलेन वा रोटी वा सह सेवितुं सज्जा भवति।