करी पत्र चटनी

सामग्री :
- नव करीपत्रस्य १०-१२ शाखाः
- ४-५ लशुनस्य लवङ्गाः
- २-३ शुष्काः रक्तमरिचाः< /li>
- १ चम्मच तैल
- १/४ चम्मच कसा हुआ नारिकेल
- १/२ चम्मच इमलीगुद्दा
- स्वादनुसारं लवणं < li>आवश्यकतानुसारं जलं
करीपत्राणि चटनी करीपत्रस्य सद्भावेन परिपूर्णं सरलं द्रुतं च चटनी-व्यञ्जनम् अस्ति । इदं न केवलं स्वादिष्टं अपितु महत्त्वपूर्णं स्वास्थ्यलाभां अपि वहति। इयं चटनी भवतः मुख्यभोजनस्य सम्यक् संगतिः भवितुम् अर्हति । पोषणलाभाः भवतः आहारस्य अनिवार्यं परिवर्तनं करोति। करीपत्रेषु एण्टीऑक्सिडेण्ट्, एण्टी-इन्फ्लेमेटरी गुणाः स्वस्थजीवनशैल्याः कृते एतत् चटनीम् उत्तमं विकल्पं कुर्वन्ति ।