बालकानां कृते स्वस्थं रोटी नुस्खा

सामग्री
- २ कप साकं गोधूमपिष्टं
- १/२ चषकदधि
- १/४ चषकक्षीर
- १/४ कप मधु (अथवा रुचिनुसारम्)
- १ चम्मच बेकिंग पाउडर
- १/२ चम्मच लवणं
- वैकल्पिकम् : अतिरिक्तपोषणार्थं अण्डानि वा बीजानि वा
- li>
इदं सुलभं स्वादिष्टं च स्वस्थं रोटिकां नुस्खं बालकानां कृते परिपूर्णं भवति, केवलं कतिपयेषु निमेषेषु एव निर्मातुं शक्यते। इदं न केवलं स्वादिष्टं अपितु प्रातःभोजस्य वा जलपानस्य वा पौष्टिकः विकल्पः अपि अस्ति । आरम्भार्थं स्वस्य ओवनं ३५०°F (१७५°C) यावत् पूर्वं तापयन्तु । एकस्मिन् मिश्रणकटोरे साकं गोधूमपिष्टं, पाकचूर्णं, लवणं च संयोजयन्तु । अन्यस्मिन् कटोरे दधिं क्षीरं मधुं च यावत् स्निग्धं भवति तावत् मिश्रयेत् । आर्द्रसामग्रीः शुष्कसामग्रीषु यावत् केवलं संयोजितं तावत् यावत् क्षोभयन्तु। इष्टे अतिरिक्तक्रन्च-पोषणार्थं केचन नट्स् वा बीजानि वा गुञ्जयन्तु ।
पिष्टकं स्नेहयुक्ते रोटिका-कड़ाहीयां स्थानान्तरयित्वा उपरिभागं स्निग्धं कुर्वन्तु ३०-३५ निमेषान् यावत् अथवा यावत् केन्द्रे प्रविष्टः दन्तकणिका स्वच्छः न निष्पद्यते तावत् यावत् सेकयन्तु। एकदा पक्त्वा, स्लाइस् कर्तुं पूर्वं कतिपयानि निमेषाणि यावत् शीतलं कुर्वन्तु। उष्णं वा टोस्टेड् वा मनोहरं प्रातःभोजनं वा जलपानं वा परोक्ष्यताम्। इयं स्वस्थरोटिका न केवलं भोजनसमयं समृद्धयति अपितु विद्यालयस्य कृते मध्याह्नभोजनपेटिकासु अपि सम्यक् उपयुज्यते। एतया सरलेन स्वस्थरोटिकायाः सह स्वदिनस्य पौष्टिकप्रारम्भस्य आनन्दं लभत यत् बालकाः प्रेम्णा पश्यन्ति!