भृष्ट शाक

- ३ कप ब्रोकोलीपुष्पाणि
- ३ कप फूलगोभीपुष्पाणि
- १ मूलीगुच्छं आकारानुसारं अर्धं वा चतुर्थांशं वा (प्रायः १ कपः)
- ४ -५ गाजरं छिलितं कृत्वा दंशप्रमाणस्य खण्डेषु (प्रायः २ कप)
- १ रक्तप्याजं खण्डखण्डेषु छित्त्वा* (प्रायः २ कपाः)
अवकाशं पूर्वं तापयन्तु ४२५ डिग्री एफ.द्वयं रिम्ड् बेकिंग शीट् जैतुनतैलेन अथवा पाकस्प्रे इत्यनेन लघुतया लेपयन्तु। एकस्मिन् विशाले कटोरे ब्रोकोली, फूलगोभी, मूली, गाजर, प्याज च स्थापयन्तु।
जैतूनतैलं, लवणं, मरिचं, लशुनचूर्णं च मसालेन स्थापयन्तु। मन्दं सर्वं एकत्र क्षिपन्तु।
रिम्युक्तेषु पाकपत्रेषु समानरूपेण विभजन्तु। भवन्तः शाकानां सङ्ख्यां कर्तुम् न इच्छन्ति अन्यथा ते वाष्पं करिष्यन्ति।
शाकानि अर्धमार्गेण प्लवन् २५-३० निमेषान् यावत् भर्जयन्तु । सेवन्तु, आनन्दं च कुर्वन्तु!