किचन फ्लेवर फिएस्टा

भापयुक्त शाकाहारी मोमोस

भापयुक्त शाकाहारी मोमोस

सामग्री :

  • परिष्कृतपिष्ट - १ कप (१२५ ग्राम)
  • तैल - २ चम्मच
  • गोभी - १ (३००-३५० ग्राम)
  • गाजर - १ (५०-६० ग्राम)
  • हरिद्रा धनिया - २ चम्मच (सूक्ष्मकटा)
  • हरिद्रा मरिच - १. १ (सूक्ष्मकटा)
  • अदरकस्य लाठिः - १/२ इञ्चः (कसा)
  • लवणम् - १/४ चम्मच + १/२ चम्मचात् अधिकं वा स्वादु
  • < /ul>

    कटोरे पिष्टं बहिः निष्कासयतु। लवणं तैलं च मिश्रयित्वा मृदुपिष्टं जलेन सह पिष्टयेत्। पिष्टं अर्धघण्टां यावत् आच्छादितं त्यजन्तु। तावत्पर्यन्तं पिट्ठिं कुर्मः। (रुचिनुसारं प्याजस्य लशुनस्य वा उपयोगं अपि कर्तुं शक्यते) घृतं कड़ाहीयां स्थापयित्वा तापयन्तु। कटितशाकानि उष्णघृते योजयन्तु। कृष्णमरिचं, रक्तमरिचं, लवणं धनिया च मिश्रयित्वा २ निमेषान् यावत् हलचलं कुर्वन् भर्जयन्तु । अधुना पनीरं स्थूलचूर्णरूपेण मर्दयित्वा कड़ाहीयां मिश्रयन्तु । १ तः २ निमेषान् यावत् अपि भर्जयन्तु । मोमोस् पूरयितुं पिट्ठिः सज्जा अस्ति (यदि भवान् प्याजं वा लशुनं वा इच्छति तर्हि शाकं योजयितुं पूर्वं तानि भर्जयन्तु)। पिष्टात् एकं लघु पिण्डं बहिः कृत्वा गोलकवत् आकारं कृत्वा रोलरेण समतलं कृत्वा ३ इञ्चव्यासस्य चक्रवत् आकारं कृत्वा स्थापयन्तु। समतलपिष्टस्य केन्द्रे पिठि स्थापयित्वा सर्वेभ्यः कोणेभ्यः गुञ्जयित्वा पिधाय। एवं सम्पूर्णं पिष्टं पिट्ठिपूरितखण्डेषु सज्जीकरोतु। अधुना अस्माभिः मोमोः वाष्पे पचयितव्याः। एतत् कर्तुं भवन्तः मोमो-वाष्पीकरणार्थं विशेषपात्रस्य उपयोगं कर्तुं शक्नुवन्ति । अस्मिन् विशेषे पात्रे चतुः पञ्च पात्राणि परस्परं उपरि सञ्चिताः भवन्ति, अधः खण्डः जलं पूरयितुं किञ्चित् बृहत्तरः भवति । तलस्य अधिकांशस्य पात्रस्य १/३ भागं जलेन पूरयित्वा तापयन्तु। मोमोः द्वितीय-तृतीय-चतुर्थ-पात्रेषु स्थापयन्तु। एकस्मिन् पात्रे प्रायः १२ तः १४ मोमोः उपयुज्यन्ते । वाष्पे १० निमेषान् यावत् पचन्तु। द्वितीये अन्तिमे पात्रे मोमोः पच्यन्ते। एतत् पात्रं उपरि स्थापयित्वा अन्यौ पात्रद्वयं अधः आकर्षयतु। ८ निमेषेभ्यः अनन्तरं उपर्युक्तं प्रक्रियां पुनः कुर्वन्तु। तथा च तान् ५ तः ६ निमेषान् यावत् वाष्पं कुर्वन्तु। वयं समयं न्यूनीकरोमः यतोहि सर्वाणि पात्राणि परस्परं उपरि सन्ति तथा च वाष्पः अपि ऊर्ध्वसामग्रीषु मोमोः किञ्चित् पचति। मोमोः सज्जाः सन्ति। यदि भवतः समीपे मोमो निर्मातुं विशेषं पात्रं नास्ति तर्हि एकस्मिन् विशाले तलयुक्ते पात्रे एकं फ़िल्टर-स्टैण्ड् स्थापयित्वा मोमो-इत्येतत् फ़िल्टरस्य उपरि स्थापयन्तु। जलं, छानकस्थानस्य अधः, पात्रे पूरयित्वा १० निमेषान् यावत् तापयन्तु। मोमो सज्जाः सन्ति, तान् थालीयां बहिः निष्कासयन्तु। यदि भवतः अधिकाः मोमोः सन्ति तर्हि उपर्युक्तं पदं पुनः कुर्वन्तु। स्वादिष्टाः शाकमोमोः अधुना रक्तमरिचस्य धनियाचटनीयाः वा सह सेवितुं खादितुं च सज्जाः सन्ति।