भुजल कद्दू सूप

1kg / 2.2 pounds कद्दू
30 ml / 1 oz / 2 चम्मच तेल
नमक एवं मरिच
1 प्याज
3 लौंग लशुन
15 ml / 1 चम्मच पिसल धनिया बीज
750 ml / 25 oz / 3 Cups Vegetable Stock
ओवनं 180C अथवा 350F यावत् पूर्वं तापयन्तु। कदलीफलात् बीजानि निष्कास्य किलरूपेण खण्डयन्तु। कद्दूकं भर्जनपात्रे स्थापयित्वा १ चम्मच तैलस्य उपरि पातयित्वा लवणं मरिचं च मसाला कुर्वन्तु। १-२ घण्टापर्यन्तं वा यावत् कद्दूकं मृदुः, किनारेषु कारमेलीकरणं च न भवति तावत् भर्जयितुं अण्डे स्थापयन्तु । अवशिष्टानि सामग्रीनि सज्जीकर्तुं कदलीफलं शीतलं भवतु । मध्यमे आचे १ चम्मच तैलं कड़ाहीयां तापयन्तु। प्याजं खण्डयित्वा कड़ाहीयां योजयन्तु। लशुनस्य ३ लवङ्गं मर्दयित्वा पतले खण्डं कृत्वा कड़ाहीयां योजयित्वा १० निमेषान् यावत् पचन्तु। भवन्तः प्याजस्य वर्णं कर्तुम् न इच्छन्ति केवलं यावत् मृदुः स्पष्टः च न भवति तावत् पचन्तु। प्याजस्य लशुनस्य च पाकं यावत् कदलीफलस्य मांसं त्वक्तः निष्कासयन्तु। चम्मचस्य उपयोगेन कटोरे स्थापयित्वा बहिः स्कूपं कुर्वन्तु। पिष्टं धनियाबीजं प्याजलशुनयोः मध्ये योजयित्वा सुगन्धितं यावत् क्षोभयन्तु। अन्तिमं चषकं आरक्ष्य २ कपं स्टॉकं पातयित्वा क्षोभयन्तु। स्टॉक मिश्रणं ब्लेण्डर् मध्ये पातयित्वा उपरि कद्दूकं स्थापयन्तु। यावत् पिण्डिकाः न भवन्ति तावत् मिश्रयन्तु। यदि भवान् इच्छति यत् सूपः कृशतरः स्थिरता भवतु तर्हि अधिकं स्टॉकं योजयतु। एकस्मिन् कटोरे पातयित्वा क्रीम-अजमोद-सहितं अलङ्कृत्य क्रस्टी-रोटिका सह सेवन्तु ।
सेवते ४
कैलोरी १५८ | मेदः ८ग | प्रोटीन ४ग | कार्ब्स् २३g | शर्करा ६ग |
सोडियम ६६१मिग्रा