किचन फ्लेवर फिएस्टा

चिकन पास्ता बेक

चिकन पास्ता बेक
  • पूरणार्थं :
    • 370g (13oz) भवतः पसन्दस्य पास्ता
    • 2 चम्मच जैतुनतैलं
    • 3 कुक्कुटस्य स्तनम्, लघुघनेषु छित्त्वा
    • १ प्याजः, कटितः
    • ३ लशुनस्य लवङ्गः, मर्दितः
    • २ घण्टामरिचः, कटितः
    • १ चम्मच टमाटरस्य पेस्टः
    • 400g (14oz) टमाटरस्य चटनी/कटा टमाटर
    • स्वादनुसारं लवणं
    • स्वादनुसारं कृष्णमरिच
    • १ चम्मच ओरेगानो
    • १ चम्मच पपरीका
  • बेचामेलस्य कृते :
    • ६ चम्मच (९०g) घृत
    • ३/४ चम्मच (९०g) पिष्ट< /li>
    • ३ कप (७२०मिली) दुग्ध, उष्ण
    • स्वादनुसारं लवणं
    • स्वादनुसारं कृष्णमरिच
    • १/४ चम्मच जायफल
  • टॉपिंग् कृते :
    • ८५g (३ औंस) मोज़ेरेला, कसा
    • ८५g (३ औंस) चेडर पनीर, कसा
    1. ओवनं 375F (190C) यावत् पूर्वं तापयन्तु। विशालं बेकिंग डिशं कृत्वा निमज्जयन्तु, पार्श्वे स्थापयन्तु।
    2. जलेन पूरिते विशाले घटे १ चम्मच लवणं योजयित्वा क्वथनं कुर्वन्तु।
    3. तथा यावत् विशाले कड़ाहीयां तापयन्तु मध्यमतापे जैतुनतैलम्। कटा प्याजं योजयित्वा ४-५ निमेषान् यावत् पचन्तु, मर्दितं लशुनं योजयित्वा १-२ निमेषान् अधिकं पचन्तु। कुक्कुटस्य घनानि योजयित्वा यदा कदा क्षोभयन् यावत् पचति तावत् प्रायः ५-६ निमेषान् यावत् पचन्तु । ततः कटकानि घण्टामरिचानि योजयित्वा २-३ निमेषान् यावत् पचन्तु। टमाटरस्य पेस्ट्, टमाटरस्य चटनी, लवणं, मरिचम्, पपरीका, ओरेगानो च योजयित्वा सम्यक् क्षोभयन्तु। ३-४ निमेषान् यावत् पचन्तु, आतपं निष्क्रियं कुर्वन्तु।
    4. यदा जलं क्वथति तदा पास्तां योजयित्वा अल डेन्टे (पुटनिर्देशापेक्षया १-२ निमेषाः न्यूनाः) यावत् पचन्तु ।
    5. तथा यावत् बेचामेल-चटनीम् : विशाले कृत्वा स्थापयन्तु सॉस पैन्, घृतं द्रवयित्वा, पिष्टं योजयित्वा यावत् चिकनी पेस्ट् न भवति तावत् व्हिस्कं कुर्वन्तु, ततः १ निमेषं यावत् पचन्तु। क्रमेण उष्णं दुग्धं योजयन्तु, निरन्तरं क्षेपणं कुर्वन् । मध्यम-उच्चतापे यावत् चटनी स्निग्धा, घनीभूता च न भवति तावत् यावत् क्षेपणं कुर्वन्तु । लवणं, मरिचं, जायफलं च क्षोभयन्तु ।
    6. पास्तायां चटनीम् योजयन्तु, ततः कुक्कुटमिश्रणं योजयन्तु । यावत् सम्यक् संयोजितं न भवति तावत् क्षोभयन्तु।
    7. बेकिंग डिश प्रति स्थानान्तरणं कुर्वन्तु । उपरि कसा हुआ मोज़ेरेला, कसा हुआ चेडर च सिञ्चन्तु।
    8. प्रायः २५-३० निमेषान् यावत् सेकयन्तु, यावत् सुवर्णभूरेण बुदबुदाति च न भवति । सेवनात् पूर्वं किञ्चित् शीतलं भवतु ।
    इति