चिकन पास्ता बेक

- पूरणार्थं :
- 370g (13oz) भवतः पसन्दस्य पास्ता
- 2 चम्मच जैतुनतैलं
- 3 कुक्कुटस्य स्तनम्, लघुघनेषु छित्त्वा
- १ प्याजः, कटितः
- ३ लशुनस्य लवङ्गः, मर्दितः
- २ घण्टामरिचः, कटितः
- १ चम्मच टमाटरस्य पेस्टः
- 400g (14oz) टमाटरस्य चटनी/कटा टमाटर
- स्वादनुसारं लवणं
- स्वादनुसारं कृष्णमरिच
- १ चम्मच ओरेगानो
- १ चम्मच पपरीका
- बेचामेलस्य कृते :
- ६ चम्मच (९०g) घृत
- ३/४ चम्मच (९०g) पिष्ट< /li>
- ३ कप (७२०मिली) दुग्ध, उष्ण
- स्वादनुसारं लवणं
- स्वादनुसारं कृष्णमरिच
- १/४ चम्मच जायफल
- टॉपिंग् कृते :
- ८५g (३ औंस) मोज़ेरेला, कसा
- ८५g (३ औंस) चेडर पनीर, कसा ul>
- ओवनं 375F (190C) यावत् पूर्वं तापयन्तु। विशालं बेकिंग डिशं कृत्वा निमज्जयन्तु, पार्श्वे स्थापयन्तु।
- जलेन पूरिते विशाले घटे १ चम्मच लवणं योजयित्वा क्वथनं कुर्वन्तु।
- तथा यावत् विशाले कड़ाहीयां तापयन्तु मध्यमतापे जैतुनतैलम्। कटा प्याजं योजयित्वा ४-५ निमेषान् यावत् पचन्तु, मर्दितं लशुनं योजयित्वा १-२ निमेषान् अधिकं पचन्तु। कुक्कुटस्य घनानि योजयित्वा यदा कदा क्षोभयन् यावत् पचति तावत् प्रायः ५-६ निमेषान् यावत् पचन्तु । ततः कटकानि घण्टामरिचानि योजयित्वा २-३ निमेषान् यावत् पचन्तु। टमाटरस्य पेस्ट्, टमाटरस्य चटनी, लवणं, मरिचम्, पपरीका, ओरेगानो च योजयित्वा सम्यक् क्षोभयन्तु। ३-४ निमेषान् यावत् पचन्तु, आतपं निष्क्रियं कुर्वन्तु।
- यदा जलं क्वथति तदा पास्तां योजयित्वा अल डेन्टे (पुटनिर्देशापेक्षया १-२ निमेषाः न्यूनाः) यावत् पचन्तु ।
- तथा यावत् बेचामेल-चटनीम् : विशाले कृत्वा स्थापयन्तु सॉस पैन्, घृतं द्रवयित्वा, पिष्टं योजयित्वा यावत् चिकनी पेस्ट् न भवति तावत् व्हिस्कं कुर्वन्तु, ततः १ निमेषं यावत् पचन्तु। क्रमेण उष्णं दुग्धं योजयन्तु, निरन्तरं क्षेपणं कुर्वन् । मध्यम-उच्चतापे यावत् चटनी स्निग्धा, घनीभूता च न भवति तावत् यावत् क्षेपणं कुर्वन्तु । लवणं, मरिचं, जायफलं च क्षोभयन्तु ।
- पास्तायां चटनीम् योजयन्तु, ततः कुक्कुटमिश्रणं योजयन्तु । यावत् सम्यक् संयोजितं न भवति तावत् क्षोभयन्तु।
- बेकिंग डिश प्रति स्थानान्तरणं कुर्वन्तु । उपरि कसा हुआ मोज़ेरेला, कसा हुआ चेडर च सिञ्चन्तु।
- प्रायः २५-३० निमेषान् यावत् सेकयन्तु, यावत् सुवर्णभूरेण बुदबुदाति च न भवति । सेवनात् पूर्वं किञ्चित् शीतलं भवतु ।