किचन फ्लेवर फिएस्टा

५-अवयव ऊर्जा बार

५-अवयव ऊर्जा बार

सामग्री

३ बृहत् पक्वं कदलीफलं, १४-१६ औंस

२ कपं लुलितं व्रीहिं, लसः मुक्तं

१ कप मलाईयुक्तं मूंगफलीमक्खनं, सर्वं प्राकृतिकम्

१ कप कटा अखरोट

१/२ कप चॉकलेट चिप*

१ चम्मच वेनिला अर्क

१ चम्मच दालचीनी

निर्देशः

पूर्वं ओवनं ३५० F यावत् तापयित्वा चतुर्थांशपत्रकपात्रं पाकस्प्रे वा नारिकेलेन वा स्नेहयन्तु।

कदलीफलं विशाले कटोरे स्थापयित्वा हंसस्य पृष्ठभागेन यावत् भग्नाः न भवन्ति तावत् मर्दयन्तु down.

व्रीहिः, मूंगफली-मक्खनं, कटे अखरोटं, चॉकलेट-चिप्स्, वेनिला, दालचीनी च योजयन्तु ।

सर्वं तावत् यावत् सर्वाणि अवयवानि सम्यक् संयोजिताः न भवन्ति तावत् यावत् भवतः कृते सुन्दरः घनः पिष्टकः न भवति तावत् यावत् क्षोभयन्तु .

पिष्टकं सज्जीकृते पाकपत्रे स्थानान्तरयित्वा यावत् कोणेषु न धकेलति तावत् कृतं पैट् कुर्वन्तु,

२५-३० निमेषान् यावत् वा यावत् ते सुगन्धिताः न भवन्ति, उपरि हल्केन भूरेण न भवन्ति तथा च... set through.

पूर्णतया शीतलं कुर्वन्तु। एकं लम्बवत् स्लाइस् सप्त च क्षैतिजं कृत्वा १६ शलाकासु स्लाइस् कुर्वन्तु । आनन्दं लभत!

टिप्पणयः

*एतत् नुस्खं शतप्रतिशतम् शाकाहारीरूपेण स्थापयितुं शाकाहारीचॉकलेटचिप्स् अवश्यं क्रियताम्।

*अनुभूति free to swap in any nut or seed butter in place of the peanut butter.

*शलाकाः वायुरोधकपात्रे स्तम्भयन्तु, मध्ये चर्मपत्रं कृत्वा यथा ते न लसन्ति। ते फ्रिजमध्ये एकसप्ताहं यावत् फ्रीजरे च कतिपयान् मासान् यावत् स्थास्यन्ति।

पोषण

सेवा: 1bar | कैलोरी: 233kcal | कार्बोहाइड्रेट : 21g | प्रोटीन: 7g | मेदः : १५ग | संतृप्त वसा: 3g | कोलेस्टेरोल: 1mg | सोडियम: 79mg | पोटेशियम: 265mg | तन्तुः ३g | शर्करा: ८ग | विटामिन ए: 29IU | विटामिन सी: 2mg | कैल्शियमः २८मिग्रा | लोहः १मिग्रा