५-अवयव ऊर्जा बार

सामग्री
३ बृहत् पक्वं कदलीफलं, १४-१६ औंस
२ कपं लुलितं व्रीहिं, लसः मुक्तं१ कप मलाईयुक्तं मूंगफलीमक्खनं, सर्वं प्राकृतिकम् १ कप कटा अखरोट१/२ कप चॉकलेट चिप*१ चम्मच वेनिला अर्क
१ चम्मच दालचीनीनिर्देशः p>
पूर्वं ओवनं ३५० F यावत् तापयित्वा चतुर्थांशपत्रकपात्रं पाकस्प्रे वा नारिकेलेन वा स्नेहयन्तु।
कदलीफलं विशाले कटोरे स्थापयित्वा हंसस्य पृष्ठभागेन यावत् भग्नाः न भवन्ति तावत् मर्दयन्तु down.
व्रीहिः, मूंगफली-मक्खनं, कटे अखरोटं, चॉकलेट-चिप्स्, वेनिला, दालचीनी च योजयन्तु ।
सर्वं तावत् यावत् सर्वाणि अवयवानि सम्यक् संयोजिताः न भवन्ति तावत् यावत् भवतः कृते सुन्दरः घनः पिष्टकः न भवति तावत् यावत् क्षोभयन्तु .
पिष्टकं सज्जीकृते पाकपत्रे स्थानान्तरयित्वा यावत् कोणेषु न धकेलति तावत् कृतं पैट् कुर्वन्तु,
२५-३० निमेषान् यावत् वा यावत् ते सुगन्धिताः न भवन्ति, उपरि हल्केन भूरेण न भवन्ति तथा च... set through.
पूर्णतया शीतलं कुर्वन्तु। एकं लम्बवत् स्लाइस् सप्त च क्षैतिजं कृत्वा १६ शलाकासु स्लाइस् कुर्वन्तु । आनन्दं लभत!
टिप्पणयः
*एतत् नुस्खं शतप्रतिशतम् शाकाहारीरूपेण स्थापयितुं शाकाहारीचॉकलेटचिप्स् अवश्यं क्रियताम्।
*अनुभूति free to swap in any nut or seed butter in place of the peanut butter.
*शलाकाः वायुरोधकपात्रे स्तम्भयन्तु, मध्ये चर्मपत्रं कृत्वा यथा ते न लसन्ति। ते फ्रिजमध्ये एकसप्ताहं यावत् फ्रीजरे च कतिपयान् मासान् यावत् स्थास्यन्ति।
पोषण
सेवा: 1bar | कैलोरी: 233kcal | कार्बोहाइड्रेट : 21g | प्रोटीन: 7g | मेदः : १५ग | संतृप्त वसा: 3g | कोलेस्टेरोल: 1mg | सोडियम: 79mg | पोटेशियम: 265mg | तन्तुः ३g | शर्करा: ८ग | विटामिन ए: 29IU | विटामिन सी: 2mg | कैल्शियमः २८मिग्रा | लोहः १मिग्रा