किचन फ्लेवर फिएस्टा

अदरक हल्दी चाय

अदरक हल्दी चाय

सामग्री :

  • १ 1⁄2 इञ्च् हल्दीमूलं लघुखण्डेषु छिन्न
  • 1 1⁄2 इञ्च् अदरकमूलं लघुखण्डेषु छिन्न
  • निम्बूस्य ३-४ स्लाइस् प्लस् अधिकं सेवनार्थं
  • कृष्णमरिचस्य चुटकी
  • मधु वैकल्पिकं
  • १/८ चम्मच नारिकेलं वा घृतं वा ( अथवा अन्यत् यत्किमपि तैलं भवतः हस्ते अस्ति)
  • ४ कपं छानितं जलं

नवीनहल्दी & अदरकं तथा शुष्कपिष्टहल्दी च द्वयोः सह अदरकहल्दीचायं कथं निर्मातव्यम् इति ज्ञातव्यम् तथा च... आर्द्रक। इदमपि ज्ञातव्यं यत् हल्दीयाः सर्वाणि शोथविरोधी, कार्सिनोजेनिकं, एण्टीऑक्सिडेण्ट् च लाभं प्राप्तुं कृष्णमरिचस्य चुटकीं, नारिकेले तैलस्य च योजनं न त्यक्तुं किमर्थं महत्त्वपूर्णम् अस्ति।

हल्दी निम्बू अदरकस्य चायस्य नुस्खा

पिष्ट अदरकस्य हल्दी च कथं करणीयम्। उष्णमासेषु हल्दी अदरकस्य हिमचायरूपेण परोक्ष्यताम्। हल्दी एतावत् दुष्टं दागं करोति इति अवगच्छन्तु। आहारस्य हल्दीयाः अधिकमात्रायां सेवनात् पूर्वं चिकित्सकस्य परामर्शं कुर्वन्तु ।