चिकन कबोब नुस्खा

सामग्री :
- ३ पाउण्ड् कुक्कुटस्य स्तनम्, घनेषु छिन्दितम्
- १/४ कप जैतुनतैलम्
- २ चम्मच निम्बूरसः
- ३ लवङ्ग लशुनं, कीट
- १ चम्मच पपरीका
- १ चम्मच जीर
- स्वादनुसारं लवणं मरिचं च
- १ विशालम् रक्तप्याजः, खण्डेषु छिन्नः
- २ घण्टामरिचः, खण्डेषु छिन्नः
एते कुक्कुटकबोब्स् ग्रिल-उपरि द्रुत-सुलभ-भोजनाय परिपूर्णाः सन्ति एकस्मिन् विशाले कटोरे जैतुनतैलं, निम्बरसं, लशुनं, पपरीका, जीरकं, लवणं, मरिचं च संयोजयन्तु । कुक्कुटस्य खण्डान् कटोरे योजयित्वा कोटं कर्तुं टोस् कुर्वन्तु। कुक्कुटं आच्छादयित्वा न्यूनातिन्यूनं ३० निमेषान् यावत् शीतलकस्य अन्तः मैरिनेटं कुर्वन्तु। मध्यम-उच्चतापस्य कृते ग्रिलं पूर्वं तापयन्तु। मरिचयुक्तं कुक्कुटं, रक्तप्याजं, घण्टामरिचं च कटुकयोः उपरि सूत्रयन्तु । ग्रिल-जालं हल्केन तैलं कुर्वन्तु। ग्रिल-उपरि कटुकाः स्थापयित्वा पचन्तु, बहुधा परिवर्त्य यावत् कुक्कुटः केन्द्रे गुलाबी न भवति, रसाः च स्पष्टाः न धावन्ति, प्रायः १५ निमेषाः प्रियपार्श्वैः सह सेवन्तु, आनन्दं च कुर्वन्तु!