अदाना कबाब नुस्खा

कबाप कृते,
२५० ग्रामं पिष्टं गोमांसम्, (पृष्ठपार्श्विका) एकपिष्टं (वैकल्पिकरूपेण, मेषमांसम् अथवा ६०% गोमांसस्य & ४०% मेषस्य मिश्रणं वा) p>
१ रक्ता उष्णमरिचमरिचम्, सूक्ष्मतया कटितम् (शुष्कमरिचस्य उपयोगं कुर्वन् उष्णजले सिक्तव्यम्)
१/३ रक्तमरिचम्, सूक्ष्मतया कटितम् (घण्टामरिचः अपि महत् कार्यं करोति)
४ लघु हरितमरिचानि, सूक्ष्मतया खण्डितानि
२ लशुनानि, सूक्ष्मतया कटितानि
१ चम्मच रक्तमरिचस्य खण्डानि
१ चम्मच लवणं
लवश (अथवा टोर्टिला)
सुमाकयुक्तानां रक्तप्याजानां कृते,
२ रक्तप्याजः, अर्धवृत्तेषु
खण्डेषु ७-८ अजमोदस्य शाखाः, कटिताः
एकं चिमटं लवणं
२ चम्मच जैतुनतैलं
१,५ चम्मचं पिष्टसुमाक
- ४ काष्ठानि कटकानि जले एकघण्टापर्यन्तं सिञ्चन्तु येन दाहः न भवति । धातु-कटुकं प्रयुञ्जते चेत् तत् पदं लङ्घयितुं शक्नुथ ।
- रक्त-उष्ण-मरिचम्, रक्त-मरिचं, हरित-मरिचं, लशुनं च मिश्रयित्वा पुनः एकत्र खण्डयन्तु ।
- लवणेन मसालेन च... रक्तमरिचस्य खण्डाः -यदि मधुरमरिचानां प्रयोगः भवति-।
- मांसं योजयित्वा २ निमेषपर्यन्तं मिश्रयितुं एकत्र खण्डयन्तु।
- मिश्रणं ४ समानभागेषु विभज्यताम्।
- li>प्रत्येकं भागं पृथक् पृथक् कटुकयोः उपरि ढालयन्तु। अङ्गुलीभिः मांसमिश्रं उपरितः अधः यावत् शनैः शनैः धक्कायन्तु । कटुकस्य उपरितः अधः च ३ से.मी. यदि मांसमिश्रणं कटुकात् पृथक् भवति तर्हि १५ निमेषपर्यन्तं शीतलकं स्थापयन्तु । शीतलजलेन हस्तौ आर्द्रं कृत्वा चिपचिपाहटं निवारयितुं साहाय्यं भविष्यति।
- १५ निमेषान् यावत् शीतलकं स्थापयन्तु।
- एते परम्परागतरूपेण बारबेक्यू इत्यत्र पच्यन्ते, परन्तु मम कृते भवतः कृते अपि तथैव महान् निर्मातुं युक्तिः अस्ति कच्चा लोहस्य कड़ाहीयाः उपयोगेन गृहे एव स्वादनं कुर्वन्तु। स्वस्य ढाललोहस्य कड़ाही उच्चतापे तापयन्तु
- यदा कड़ाही उष्णः भवति तदा कड़ाहीयाः पार्श्वेषु स्वस्य कटुकं स्थापयन्तु, अधः स्पृशन्तं किमपि भागं न स्पृशन्तु एवं कड़ाहीतः आतपः तान् पचति ।
- नियमितरूपेण कटुकाः प्लवन्तु, ५-६ निमेषान् यावत् पचन्तु ।
- सुमाकयुक्तस्य प्याजस्य कृते एकं चिमटं लवणं सिञ्चन्तु प्याजं मर्दयित्वा मृदुतां कुर्वन्तु।
- जैतूनतैलं, पिष्टसुमाकं, अजमोदं, शेषं लवणं च योजयित्वा पुनः मिश्रयन्तु।
- कबापस्य उपरि लवशं स्थापयित्वा... रोटिका कबापस्य सर्वान् स्वादान् सिञ्चतु इति दबावन्तु।
- भोजनस्य समयः अस्ति! तान् सर्वान् लवाश-मध्ये वेष्टयित्वा सम्यक् दंशं गृह्यताम्। प्रियजनैः सह आनन्दं कुरुत!