अश्व ग्राम डोसा | वजन घटाने की नुस्खा

- कच्चा चावल - २ कप
- अश्वग्राम - १ कप
- उराद दल - १/२ कप
- मेथीबीज - १ चम्मच< /li>
- पोहा - १/४ कप
- लवण - १ चम्मच
- जल
- तैल
- घृत
विधिः :
- कच्चा तण्डुलः, अश्वचर्यः, उराददालः, मेथीबीजानि च जले न्यूनातिन्यूनं ६ घण्टाः यावत् सिञ्चन्तु ।
- घनजातीयं पोहा पृथक् पृथक् भिजन्तु तण्डुलानां दालानां च पेषणात् पूर्वमेव ३० निमेषान् यावत् कटोरे स्थापयन्तु ।
- सर्वं सिक्तं सामग्रीं लघुसमूहेषु मिश्रकस्य जारे योजयित्वा जलं योजयित्वा स्निग्धं पिष्टकं कृत्वा पिष्टव्यम् ।
- सज्जितं स्थानान्तरं कुर्वन्तु पृथक् कटोरे पिष्ट्वा लवणं योजयन्तु। सम्यक् मिश्रयन्तु।
- एतत् पिष्टकं ८ घण्टापर्यन्तं / रात्रौ यावत् कक्षतापमात्रे किण्वनं कुर्वन्तु।
- किण्वनस्य अनन्तरं पिष्टकं सम्यक् मिश्रयन्तु।
- एकं तवा तापयित्वा किञ्चित् प्रसारयन्तु तस्य उपरि तैलम्।
- तवायां पिष्टकस्य स्रुचं पातयित्वा नियमितदोसा इव समं प्रसारयन्तु।
- दोषस्य किनारेषु घृतं योजयन्तु।
- एकदा डोसा सुन्दरं भृष्टं जातं चेत् तत् कड़ाहीतः उद्धृत्य गृह्यताम्।
- पार्श्वे भवतः पसन्दस्य कस्यापि चटनीया सह अश्वचरदोसा उष्णं सुन्दरं च सेवन्तु।