किचन फ्लेवर फिएस्टा

अश्व ग्राम डोसा | वजन घटाने की नुस्खा

अश्व ग्राम डोसा | वजन घटाने की नुस्खा
  • कच्चा चावल - २ कप
  • अश्वग्राम - १ कप
  • उराद दल - १/२ कप
  • मेथीबीज - १ चम्मच< /li>
  • पोहा - १/४ कप
  • लवण - १ चम्मच
  • जल
  • तैल
  • घृत

विधिः :

  1. कच्चा तण्डुलः, अश्वचर्यः, उराददालः, मेथीबीजानि च जले न्यूनातिन्यूनं ६ घण्टाः यावत् सिञ्चन्तु ।
  2. घनजातीयं पोहा पृथक् पृथक् भिजन्तु तण्डुलानां दालानां च पेषणात् पूर्वमेव ३० निमेषान् यावत् कटोरे स्थापयन्तु ।
  3. सर्वं सिक्तं सामग्रीं लघुसमूहेषु मिश्रकस्य जारे योजयित्वा जलं योजयित्वा स्निग्धं पिष्टकं कृत्वा पिष्टव्यम् ।
  4. सज्जितं स्थानान्तरं कुर्वन्तु पृथक् कटोरे पिष्ट्वा लवणं योजयन्तु। सम्यक् मिश्रयन्तु।
  5. एतत् पिष्टकं ८ घण्टापर्यन्तं / रात्रौ यावत् कक्षतापमात्रे किण्वनं कुर्वन्तु।
  6. किण्वनस्य अनन्तरं पिष्टकं सम्यक् मिश्रयन्तु।
  7. एकं तवा तापयित्वा किञ्चित् प्रसारयन्तु तस्य उपरि तैलम्।
  8. तवायां पिष्टकस्य स्रुचं पातयित्वा नियमितदोसा इव समं प्रसारयन्तु।
  9. दोषस्य किनारेषु घृतं योजयन्तु।
  10. एकदा डोसा सुन्दरं भृष्टं जातं चेत् तत् कड़ाहीतः उद्धृत्य गृह्यताम्।
  11. पार्श्वे भवतः पसन्दस्य कस्यापि चटनीया सह अश्वचरदोसा उष्णं सुन्दरं च सेवन्तु।