अमृत्सरी कुलचा नुस्खा

विधिः-
मिश्रणकटोरे उष्णजलं, उष्णं दुग्धं, दधि शर्करा घृतं च यावत् शर्करा न विलीयते तावत् सम्यक् मिश्रयन्तु। ततः परं, चलनीं प्रयुज्य शुष्कसामग्रीः छानयन्तु, एकत्र, जलदुग्धमिश्रणे योजयित्वा सम्यक् संयोजयन्तु, एकदा ते सर्वे एकत्र आगत्य, पाकशालामञ्चस्य उपरि वा विशाले पात्रे स्थानान्तरयित्वा सम्यक् पिष्ट्वा, at कृते सम्यक् पिष्ट्वा तत् तानयन् न्यूनातिन्यूनं १२-१५ निमेषाः यावत् । प्रारम्भे भवन्तः पिष्टं बहु चिपचिपं अनुभविष्यन्ति, परन्तु यथा यथा यदा पिष्टं कुर्वन्ति तथा तथा चिन्ता न कुर्वन्तु तत् स्निग्धं भवति, सम्यक् पिष्टिका इव च निर्मास्यति यावत् चिकनी, मृदु & खिन्नं न भवति तावत् पिष्टं कुर्वन्तु। अन्तः टकं कृत्वा बृहत् आकारस्य पिष्टगोलकस्य आकारं कृत्वा स्निग्धपृष्ठं करणीयम्। पिष्टपृष्ठे किञ्चित् घृतं प्रयोजयित्वा आलम्बनवेष्टनेन ढक्कनेन वा आवृत्य । पिष्टं न्यूनातिन्यूनं एकघण्टापर्यन्तं उष्णस्थाने विश्रामं कुर्वन्तु, शेषस्य अनन्तरं पुनः पिष्टं पिष्ट्वा समानप्रमाणस्य पिष्टकन्दुकेषु विभजन्तु पिष्टकन्दुकपृष्ठस्य उपरि किञ्चित् तैलं प्रयोजयित्वा न्यूनातिन्यूनं 1⁄2 घण्टापर्यन्तं विश्रामं कुर्वन्तु, आर्द्रवस्त्रेण आच्छादिताः इति सुनिश्चितं कुर्वन्तु। यावत् ते विश्रामं कुर्वन्ति तावत् भवन्तः अन्यघटकाः कर्तुं शक्नुवन्ति।