अरिकेला डोसा (कोडो बाजरा डोसा) नुस्खा

सामग्री :
- १ कप कोडो बाजरा (अरिकालु)
- 1⁄2 कप उराद दाल (कृष्ण चना)
- १ चम्मच मेथीबीज (मेन्थुलु )
- लवणं, स्वादार्थं
निर्देशः :
अरिकेला डोसा निर्मातुं :
- कोडो कोदो सिक्तं कुर्वन्तु , उराददाल, मेथीबीजानि च ६ घण्टापर्यन्तं ।
- सर्वं पर्याप्तजलेन सह मिश्रयित्वा स्निग्धं पिष्टकं कृत्वा न्यूनातिन्यूनं ६-८ घण्टापर्यन्तं वा रात्रौ वा किण्वनं कुर्वन्तु ।
- एकं ग्रिलं तापयित्वा पिष्टकस्य स्रुकं पातयन्तु। वृत्तगत्या प्रसार्य कृशदोषाः कुर्वन्तु। पार्श्वेषु तैलं सिञ्चन्तु, यावत् कुरकुरा न भवति तावत् पचन्तु।
- शेषेण पिष्टेन सह पुनः पुनः प्रक्रियां कुर्वन्तु।