किचन फ्लेवर फिएस्टा

अण्डा बिरयानी

अण्डा बिरयानी
  • तैलम् - २ चम्मच
  • प्याज - १ नं. (पतले खण्डितं)
  • हल्दीचूर्णम् - १/४ चम्मच
  • मरिचचूर्णम् - १ चम्मच
  • लवणं - १/४ चम्मच
  • उष्णं अण्डम् - ६ सं.
  • दधि - १/२ कप
  • मरिचचूर्णम् - २ चम्मच
  • धनियाचूर्णम् - १ चम्मच
  • हल्दीचूर्णम् - १/४ चम्मच
  • गरम मसाला - १ चम्मच
  • घृतम् - २ चम्मच
  • तैलम् - १ चम्मच
  • सम्पूर्ण मसालाः
  • * दालचीनी - १ इञ्च खण्ड
  • * तारा सौंफ - १ सं.
  • * इलायची फली - ३ सं.* लौंग - ८ सं.* खाड़ी पत्रम् - २ न.
  • प्याज - २ न. (कृशं खण्डितं)
  • हरितमरिच - ३ न. (स्लिट्)
  • अदरक लशुन पेस्ट - १/२ चम्मच
  • टमाटर - ३ न. कटितम्
  • लवणं - २ चम्मच + आवश्यकतानुसारं
  • धनियापत्रम् - १/२ गुच्छं
  • पुदीनापत्रम् - १/२ गुच्छं
  • बासमती तण्डुलः - ३००ग्राम् (३० मिन्ट् यावत् सिक्तः)
  • जलम् - ५०० मि.ली.
  1. तण्डुलान् प्रक्षाल्य प्रायः ३० निमेषान् यावत् सिक्तं कुर्वन्तु
  2. अण्डानि क्वाथ्य छित्त्वा तेषु स्लिट् कृत्वा
  3. एकं कड़ाही किञ्चित् तैलेन तापयित्वा तप्तप्याजस्य कृते किञ्चित् प्याजं भर्जयित्वा पार्श्वे स्थापयन्तु
  4. तस्मिन् एव कड़ाहीयां किञ्चित् योजयन्तु तैलं, हल्दीचूर्णं, रक्तमरिचचूर्णं, लवणं च योजयित्वा अण्डानि भर्जयित्वा पार्श्वे स्थापयन्तु
  5. प्रेशरकुकरं गृहीत्वा कुकरमध्ये किञ्चित् घृतं तैलं च योजयित्वा समग्रं मसालान् भर्जयन्तु
  6. li>
  7. प्याजं योजयित्वा तन्तु
  8. हरितमरिचं, अदरकलशुनपिष्टं च योजयित्वा तत्सहितं भक्षयन्तु
  9. टमाटरं योजयित्वा यावत् मशकं न भवति तावत् पचन्तु, किञ्चित् लवणं च योजयन्तु
  10. एकस्मिन् कटोरे दधिं गृहीत्वा मरिचचूर्णं, धनियाचूर्णं, हल्दीचूर्णं, गरम मसाला च योजयित्वा सम्यक् मिश्रयन्तु
  11. चोदितं दधिमिश्रणं कुकरमध्ये योजयित्वा मध्यमज्वालायाम् ५ निमेषान् यावत् पचन्तु
  12. ५ निमेषेभ्यः अनन्तरं धनिया-पट्टिकाः, पुदीनापत्राणि च योजयित्वा सम्यक् मिश्रयन्तु
  13. सिक्ततण्डुलानि योजयित्वा मन्दं मिश्रयन्तु
  14. जलं (५०० मि.ली. जलं कृते... ३०० मिलिलीटर तण्डुलानि) कृत्वा मसालायुक्तानि पश्यन्तु । आवश्यकता चेत् एकं चम्मच लवणं योजयित्वा
  15. अधुना तण्डुलानां उपरि अण्डानि स्थापयित्वा तले प्याजं, कटित धनियापत्राणि च योजयित्वा प्रेशर कुकरं पिधाय
  16. भारं स्थापयित्वा प्रायः पचन्तु १० निमेषेभ्यः १० निमेषेभ्यः अनन्तरं चूल्हं निष्क्रियं कृत्वा उद्घाटनात् पूर्वं प्रायः १० निमेषपर्यन्तं प्रेशरकुकरं विश्रामं कुर्वन्तु
  17. पार्श्वे किञ्चित् रैता, सलादं च कृत्वा बिरयानीं उष्णतया सेवन्तु