अण्डा बिरयानी

- तैलम् - २ चम्मच
- प्याज - १ नं. (पतले खण्डितं)
- हल्दीचूर्णम् - १/४ चम्मच
- मरिचचूर्णम् - १ चम्मच
- लवणं - १/४ चम्मच
- उष्णं अण्डम् - ६ सं.
- दधि - १/२ कप
- मरिचचूर्णम् - २ चम्मच
- धनियाचूर्णम् - १ चम्मच
- हल्दीचूर्णम् - १/४ चम्मच
- गरम मसाला - १ चम्मच
- घृतम् - २ चम्मच
- तैलम् - १ चम्मच
- सम्पूर्ण मसालाः
- * दालचीनी - १ इञ्च खण्ड
- * तारा सौंफ - १ सं. * इलायची फली - ३ सं.* लौंग - ८ सं.* खाड़ी पत्रम् - २ न.
- प्याज - २ न. (कृशं खण्डितं)
- हरितमरिच - ३ न. (स्लिट्)
- अदरक लशुन पेस्ट - १/२ चम्मच
- टमाटर - ३ न. कटितम्
- लवणं - २ चम्मच + आवश्यकतानुसारं
- धनियापत्रम् - १/२ गुच्छं
- पुदीनापत्रम् - १/२ गुच्छं
- बासमती तण्डुलः - ३००ग्राम् (३० मिन्ट् यावत् सिक्तः)
- जलम् - ५०० मि.ली.
- तण्डुलान् प्रक्षाल्य प्रायः ३० निमेषान् यावत् सिक्तं कुर्वन्तु
- अण्डानि क्वाथ्य छित्त्वा तेषु स्लिट् कृत्वा
- एकं कड़ाही किञ्चित् तैलेन तापयित्वा तप्तप्याजस्य कृते किञ्चित् प्याजं भर्जयित्वा पार्श्वे स्थापयन्तु
- तस्मिन् एव कड़ाहीयां किञ्चित् योजयन्तु तैलं, हल्दीचूर्णं, रक्तमरिचचूर्णं, लवणं च योजयित्वा अण्डानि भर्जयित्वा पार्श्वे स्थापयन्तु
- प्रेशरकुकरं गृहीत्वा कुकरमध्ये किञ्चित् घृतं तैलं च योजयित्वा समग्रं मसालान् भर्जयन्तु
- li>
- प्याजं योजयित्वा तन्तु
- हरितमरिचं, अदरकलशुनपिष्टं च योजयित्वा तत्सहितं भक्षयन्तु
- टमाटरं योजयित्वा यावत् मशकं न भवति तावत् पचन्तु, किञ्चित् लवणं च योजयन्तु
- एकस्मिन् कटोरे दधिं गृहीत्वा मरिचचूर्णं, धनियाचूर्णं, हल्दीचूर्णं, गरम मसाला च योजयित्वा सम्यक् मिश्रयन्तु
- चोदितं दधिमिश्रणं कुकरमध्ये योजयित्वा मध्यमज्वालायाम् ५ निमेषान् यावत् पचन्तु
- ५ निमेषेभ्यः अनन्तरं धनिया-पट्टिकाः, पुदीनापत्राणि च योजयित्वा सम्यक् मिश्रयन्तु
- सिक्ततण्डुलानि योजयित्वा मन्दं मिश्रयन्तु
- जलं (५०० मि.ली. जलं कृते... ३०० मिलिलीटर तण्डुलानि) कृत्वा मसालायुक्तानि पश्यन्तु । आवश्यकता चेत् एकं चम्मच लवणं योजयित्वा
- अधुना तण्डुलानां उपरि अण्डानि स्थापयित्वा तले प्याजं, कटित धनियापत्राणि च योजयित्वा प्रेशर कुकरं पिधाय
- भारं स्थापयित्वा प्रायः पचन्तु १० निमेषेभ्यः १० निमेषेभ्यः अनन्तरं चूल्हं निष्क्रियं कृत्वा उद्घाटनात् पूर्वं प्रायः १० निमेषपर्यन्तं प्रेशरकुकरं विश्रामं कुर्वन्तु
- पार्श्वे किञ्चित् रैता, सलादं च कृत्वा बिरयानीं उष्णतया सेवन्तु