किचन फ्लेवर फिएस्टा

अर्बि कि कटली

अर्बि कि कटली
| ३०० ग्राम अरबी ग्रहण करें। अरबीचर्मं निष्कास्य पतले स्लाइस्

- कड़ाहीयां १ चम्मचं घृतं च १ चम्मच जीरा (जीरा) १/२ चम्मच अजवाइन (करोमबीजानि)

- योजयन्तु १ चम्मच हल्दीचूर्णं (हल्दी) १/२ चम्मचम् असफोएटिडा (हिङ्गचूर्णम्)

- एकदा क्रकचशब्दं श्रुत्वा कटा अर्बी किञ्चित् लवणं च योजयित्वा सुन्दरं मिश्रयन्तु

- अधुना स्थापयन्तु मन्दज्वालायां पाकं यावत् भवन्तः सुवर्णवर्णं न पश्यन्ति - अस्माभिः सुनिश्चितं कर्तव्यं यत् एतत् सम्यक् पक्वम् अस्ति

- आवश्यकता अस्ति चेत् किञ्चित् जलं सिञ्चन्तु येन मसाला न दह्यते

- अधुना १.५ योजयन्तु चम्मच रक्तमरिचचूर्णं, २ चम्मच धनियाचूर्णं, १ चम्मच आमचूरचूर्णं

- ततः १ मध्यमप्रमाणस्य प्याजस्य लच्छं २-३ हरितमरिचं च योजयित्वा

- सम्यक् मिश्रयित्वा ५ मिनिट् यावत् पचन्तु more

- अन्ते ताजा धनिया सह अलङ्कृत्य दालतण्डुलेन सह परोक्ष्यताम्

इदं स्वादानाम्, बनावटस्य च सम्यक् संयोजनम् अस्ति यत् भवतः रसगुल्मान् अधिकं इच्छन् त्यक्ष्यति! एतत् पारम्परिकं भारतीयव्यञ्जनं एकवारं प्रयतस्व, स्वस्य पाककौशलेन स्वमित्रान् परिवारं च प्रभावितं कुर्वन्तु। सामान्यशाक-दिनचर्यायाः परिवर्तनं कृत्वा भोजने किञ्चित् विविधतां योजयितुं एषः उत्तमः उपायः अस्ति । विश्वासं कुरु, त्वं निराशः न भविष्यसि!