किचन फ्लेवर फिएस्टा

अण्डरहितः प्यानकेकः

अण्डरहितः प्यानकेकः

सामग्री :

दुग्ध | दूध १ कप (उष्ण)
सिरका | दकाका २ TSP
परिष्कृत आटा | मैदा १ चष
चूर्णशर्करा | ते हुई शक्कर १/४ कप
बेकिंग पाउडर | बेपापार उछाल 1 TSP
बेकिंग सोडा | बेबेन 1/2 टीएसपी
साल्ट | नमो एक पिंच
मक्खन | मक्खन २ टीबीएसपी (गलित)
वैनिला सार | वैनिला एस्स 1 TSP

विधिः :

पिष्टकं निर्मातुं प्रथमं छाछं कृत्वा दुग्धं & सिरकं मिश्रयित्वा २-३ निमेषान् यावत् विश्रामं कुर्वन्तु , भवतः घृतदुग्धं सज्जम् अस्ति।
पिष्टकस्य कृते एकं कटोरा गृहीत्वा परिष्कृतं पिष्टं, चूर्णशर्करा, बेकिंग सोडा, बेकिंग पाउडर & लवणं च योजयित्वा सम्यक् मिश्रयन्तु तथा च अधिकं सज्जं घृतं, मक्खनं & वेनिला सारं योजयन्तु, सम्यक् मिश्रयन्तु & संयोजयन्तु , use a whisk & whisk it well, पिष्टकस्य स्थिरता किञ्चित् मृदु भवेत्, ओवर व्हिस्कं न कुर्वन्तु, भवतः पैन केक पिष्टिका सज्जा अस्ति। इदं पिष्टकं पाइपिंग बैग् मध्ये स्थानान्तरयन्तु यत् सम्यक् गोल आकारस्य प्यानकेक्स् प्राप्तुं शक्नुवन्ति।
नॉन-स्टिक पैन इत्यस्य उपयोगेन तत् सम्यक् तापयन्तु, एकवारं सम्यक् तापितं कृत्वा, छिद्रं २ से.मी. भवन्तः स्वस्य पसन्दनुसारं पैन केकस्य आकारं स्थापयितुं शक्नुवन्ति, ज्वाला मध्यमतापे स्थापयित्वा एकस्मिन् पार्श्वे एकं निमेषं यावत् पचन्तु, सावधानीपूर्वकं प्लवन्तु, अपरस्मिन् पार्श्वे समानकालं यावत् पचन्तु, यावत् सुवर्णभूरेण वर्णः न भवति।
भवतः अण्डरहितः मृदुः प्यानकेक्सः सज्जाः सन्ति। किञ्चित् मेपल् सिरपं वा मधु वा भवतः पसन्दस्य किमपि प्रसारं वा सिञ्चयित्वा सेवन्तु, भवन्तः किञ्चित् चॉकलेट् प्रसारणं कृत्वा किञ्चित् चूर्णशर्करायाः धूलिं कृत्वा सेवितुं शक्नुवन्ति।