अण्डा स्नैक्स नुस्खा

सामग्री
- 4 अण्डानि
- 1 टमाटर
- अजमोद
- तैल
एतेन सुलभेन अण्ड-टमाटर-व्यञ्जनेन शीघ्रं स्वादिष्टं च उपचारं सज्जीकुरुत । एकस्मिन् कड़ाहीयां तैलं तापयित्वा आरभत। तैलं तापयति यावत् टमाटरं अजमोदं च खण्डयन्तु । एकदा तैलं उष्णं जातं तदा कटितं टमाटरं योजयित्वा मृदुपर्यन्तं पचन्तु। तदनन्तरं अण्डानि कड़ाहीयां विदारयन्तु, टमाटरेन सह मिश्रयित्वा मन्दं क्षोभयन्तु । लवणं रक्तमरिचचूर्णं च स्वादुना मसाला कुर्वन्तु । यावत् अण्डानि पूर्णतया सेट् न भवन्ति तथा च व्यञ्जनं सुगन्धितं न भवति तावत् पचन्तु।
एतत् सरलं स्वस्थं च प्रातःभोजनं केवलं ५ तः १० निमेषेषु सज्जं भवितुम् अर्हति, येन व्यस्तप्रभातस्य वा द्रुतसायं जलपानस्य वा कृते परिपूर्णं भवति टोस्टेड् ब्रेड् इत्यनेन सह वा स्वयमेव वा भवतः मनोहरं टमाटर-अण्ड-निर्माणं आनन्दयन्तु!