अंकुर आमलेट

सामग्री
- इति
- २ अण्डानि
- १/२ चषकमिश्राङ्कुराः (चन्द्रचटनी इत्यादयः)
- १ लघु प्याजः, सूक्ष्मतया कटितः
- १ लघु टमाटरः, कटितः
- १-२ हरितमरिचाः, सूक्ष्मतया कटिताः
- लवणं स्वादु इति
- कृष्णमरिचं स्वादु
- १ चम्मचं नवीनं धनियापत्रं, कटितम्
- १ चम्मच तैलं घृतं वा भर्जनार्थं
निर्देशः
इति- इति
- मिश्रणकटोरे अण्डानि स्फुटयित्वा यावत् सुताडिताः न भवन्ति तावत् क्षिपन्तु ।
- अण्डेषु मिश्रितं अङ्कुरं, कटितं प्याजं, टमाटरं, हरितमरिचं, लवणं, कृष्णमरिचं, धनियापत्राणि च योजयन्तु । यावत् सर्वाणि अवयवानि संयोजिताः न भवन्ति तावत् सम्यक् मिश्रयन्तु।
- अलज्जितकड़ाहीयां मध्यमतापे तैलं घृतं वा तापयन्तु।
- अण्डमिश्रणं समं प्रसारयन् कड़ाहीयां पातयेत्। प्रायः ३-४ निमेषान् यावत् वा यावत् तलं सेट् कृत्वा सुवर्णवर्णं न भवति तावत् पचन्तु ।
- स्पैटुला-प्रयोगेन आमलेटं सावधानीपूर्वकं प्लवन्तु, परं पार्श्वे अपि २-३ निमेषान् यावत् पूर्णतया पचन्तु ।
- एकदा पक्वं जातं चेत् आमलेटं थालीयां स्थानान्तरयित्वा किलेषु छित्त्वा । उष्णं चटनी वा चटनी वा सेवन्तु।
टिप्पणियाँ
इदं अङ्कुर-आमलेट् स्वस्थं प्रोटीन-समृद्धं च प्रातःभोजनस्य विकल्पं भवति यत् केवलं १५ निमेषेषु एव निर्मातुं शक्यते । वजनक्षययात्रायां वा पौष्टिकप्रातःभोजनविचारं अन्विष्यमाणस्य वा कृते इदं परिपूर्णम् अस्ति।