अण्डा रहित केला अखरोट केक नुस्खा

अण्डरहितः कदली अखरोटकेकः (लोकप्रसिद्धः कदलीरोटिका)
सामग्री :
- २ पक्वं कदलीफलम्
- १/२ कप तैलं (किमपि गन्धरहितं तैलं - वैकल्पिकरूपेण वनस्पतितैलं / सोयातैलं / तण्डुलतैलं / सूर्यपुष्पतैलं उपयोक्तुं शक्यते)
- १/२ चम्मच वेनिलासार
- १ चम्मच दालचीनी (डालचिनी) चूर्णम्
- ३/४ कप शर्करा (अर्थात् अर्धभूरेण शर्करा अर्धशुक्लशर्करा वा ३/४ कप केवलं श्वेतशर्करा अपि उपयोक्तुं शक्यते)
- लवणस्य चुटकी
- ३/४ कप साधारणं पिष्टं
- ३/४ कप गोधूमपिष्टं
- १ चम्मच बेकिंग पाउडर
- १ चम्मच बेकिंग सोडा
- कटा अखरोट
विधि :
एकं मिश्रणकटोरा गृहीत्वा, २ पक्वं कदलीफलं गृह्यताम् । तान् हंसेन मर्दयन्तु। १/२ कप तैलं योजयन्तु । १/२ चम्मच वेनिला सारं योजयन्तु । १ चम्मच दालचीनी (डाल्चिनी) चूर्णं योजयन्तु । ३/४ कप शर्करा योजयन्तु । एकं चुटकी लवणं योजयन्तु। चम्मचस्य साहाय्येन सम्यक् मिश्रयन्तु। अग्रे ३/४ कप सादा आटा, ३/४ कप गोधूमस्य आटा, १ चम्मच बेकिंग पाउडर, १ चम्मच बेकिंग सोडा तथा च कटे अखरोटं योजयन्तु। चम्मचस्य साहाय्येन सर्वं सम्यक् मिश्रयन्तु। पिष्टकस्य स्थिरता चिपचिपा & घनीभूता भवेत्। ततः परं बेकिंग रोटिकां स्निग्धं चर्मपत्रेण रेखाकृतं च गृह्यताम् । पिष्टकं पातयित्वा उपरि केचन कटे अखरोटाः स्थापयन्तु। एतां रोटिकां पूर्वं तापिते ओवनमध्ये स्थापयन्तु। १८०० मध्ये ४० मिन्ट् यावत् सेकयन्तु। (चूल्हे सेकयितुं तस्मिन् स्टैण्डेन सह स्टीमरं पूर्वं तापयन्तु, तस्मिन् केकरोटिकां स्थापयित्वा ढक्कनं वस्त्रेण आच्छादयित्वा ५०-५५ मिन्ट् यावत् सेकयन्तु)। शीतलं भवतु ततः उपरि खण्डयन्तु। एकं सर्विंग् प्लेट् मध्ये गृहीत्वा & किञ्चित् iching शर्करा धूलिपातं कुर्वन्तु। अस्य अत्यन्तं स्वादिष्टस्य कदलीफलस्य केकस्य आनन्दं लभत।