सबुदाना खिचड़ी नुस्खा

सामग्री :
- १ कप साबुदान
- 3⁄4 कप जल
- 1⁄2 कप मूंगफली < li>१/२ चम्मच शर्करा
- 3⁄4 चम्मच लवणं/सेन्धा नामक
- २ चम्मच घृत
- १ चम्मच जीर
- कतिचन करीपत्राणि
- १ इञ्च् अदरकः, कसा
- १ मरिचः, सूक्ष्मतया कटितः
- १ आलू, क्वाथः & घनः
- १/२ निम्बू
- li>
- 1⁄2 चम्मच कृष्णमरिचचूर्णं
- 2 चम्मच धनिया, सूक्ष्मतया कटितम्
निर्देशः :
- सबुदानं भिजन्तु :
- अतिरिक्तं स्टार्चं दूरीकर्तुं मन्दं मर्दयित्वा १ कपं साबुदानं कटोरे प्रक्षाल्य स्थापयन्तु । द्विवारं पुनः कुर्वन्तु।
- ...
- मूंगफलीचूर्णं सज्जीकुरुत:
- मूंगफली-चूर्णं यावत् न परिवर्तते तावत् न्यूनज्वालायां 1⁄2 चषकं भक्षयन्तु कुरकुरा।
- < kadai.
- ...
- खिचडी पचन्तु :
- साबुदान-मूंगफली-मिश्रणं मन्दं मिश्रयित्वा कड़ाहीयां योजयन्तु । साबुदाना न लसति इति कड़ाहीं खरदति इति सुनिश्चितं कुर्वन्तु।
- ...
- समाप्त्य परोक्ष्यताम् :
- रसं निपीडयन्तु पक्वस्य साबुदना खिचडी इत्यस्य उपरि 1⁄2 निम्बूकस्य ।
- ...