किचन फ्लेवर फिएस्टा

अण्डा फू युवा नुस्खा

अण्डा फू युवा नुस्खा

५ अण्डानि, ४ औंस [११३ ग्राम] पूर्वं पक्वं ग्राउण्ड् शूकरमांसम्, ४ औंस [११३ ग्राम] छिलितं झींगा, १/२ कपं गाजरं, १/३ कपं चीनीयलीकं, १/३ कपं चीनीयम् चिव्स्, १/३ कप गोभी, १/४ कप नवनीत उष्णमरिच, १ चम्मच सोया सॉस, २ चम्मच सीपचटनी, १/२ चम्मच कृष्णमरिच, लवणं स्वादेन

For the Sauce: १ चम्मच सीपचटनी, १ चम्मच सोयाचटनी, १ चम्मच शर्करा, १ चम्मच कुक्कुटपिष्टं, १/२ चम्मच श्वेतमरिचं, १ कपं जलं वा कुक्कुटस्य शोषः

गोभीं छित्त्वा , गाजरं कृशखण्डेषु भवति। चीनी लीकं, चिन्से चिव्स् च लघुपट्टिकासु कटयन्तु। केचन ताजाः उष्णमरिचाः कटयन्तु। झींगां मोटेन लघुखण्डेषु छित्त्वा । पूर्व पक्वं ग्राउण्ड् शूकरमांसम्। ५ अण्डानि ताडयन्तु। प्रत्येकं वस्तु एकस्मिन् विशाले कटोरे मिश्रयन्तु, तथा च सर्वाणि मसालानि योजयन्तु, यत् १ चम्मच सोयाचटनी, २ चम्मच सीपचटनी, १/२ चम्मच कृष्णमरिचः, स्वादेन लवणं भवति। अहं प्रायः १/४ लवणं उपयुञ्जामि।

तापं उच्चं कृत्वा स्वस्य वॉकं प्रायः १० सेकेण्ड् यावत् तापयन्तु। १ चम्मच वनस्पतितैलं योजयन्तु । ततः तापं न्यूनं कुर्वन्तु यतः अण्डं अतीव सुलभं दहनं भवति। अण्डमिश्रणस्य प्रायः १/२ कपं गृह्यताम् । तत् सावधानीपूर्वकं स्थापयन्तु, एतत् मन्दतापे प्रत्येकं पार्श्वे १-२ निमेषान् यावत् अथवा यावत् उभयतः सुवर्णभूरेण न भवति तावत् भर्जयन्तु। यतः मम वॉकः गोलतलः अस्ति अतः अहं एकैकं एव कर्तुं शक्नोमि। यदि भवान् महतीं तण्डुलं प्रयुङ्क्ते तर्हि भवान् एकस्मिन् समये बहवः भर्जयितुं शक्नोति ।

अनन्तरं वयं ग्रेवीं निर्मामः । एकस्मिन् लघुचटनीघटे प्रायः १ चम्मच सीपचटनी, २ चम्मच सोयाचटनी, १ चम्मच शर्करा, १ चम्मच मक्कापिष्टं, १/२ चम्मच श्वेतमरिचं, १ कपं जलं च योजयन्तु यदि भवतः समीपे कुक्कुटस्य शोषस्य उपयोगः कर्तुं शक्यते। तत् मिश्रणं ददातु वयं एतत् चूल्हे स्थापयामः। मध्यमतापे पचन्तु । यदि भवन्तः पश्यन्ति यत् एतत् बुदबुदातुं आरभते तर्हि तापं न्यूनं कुर्वन्तु। तत् क्षोभयन् एव तिष्ठतु। एकदा भवन्तः चटनी स्थूलतां प्राप्नुवन्ति। आतपं निष्क्रियं कृत्वा अण्डे foo young इत्यस्य उपरि चटनीम् पातयन्तु।

भोजनस्य आनन्दं लभत! यदि भवतः व्यञ्जनानां विषये किमपि प्रश्नं अस्ति तर्हि केवलं टिप्पणीं स्थापयतु, यथाशीघ्रं भवतः सहायतां करिष्यति!