किचन फ्लेवर फिएस्टा

आसान उल्ली करी नुस्खा

आसान उल्ली करी नुस्खा
उल्ली करी एकः स्वादिष्टः जलपानः अस्ति यस्य कृते विविधानि सामग्रीनि आवश्यकानि सन्ति ये अधः सूचीबद्धाः सन्ति। सुलभं उल्ली करीं निर्मातुं दत्तनिर्देशान् अनुसृत्य 1. कड़ाहीयां तैलं तापयन्तु। सर्षपबीजं, जीरकं, करीपत्रं, लघुप्याजं च योजयित्वा यावत् प्याजः सुवर्णभूरेण न भवति तावत् यावत् पचन्तु । 2. ततः पिष्टं नारिकेले पिष्टं, हल्दीचूर्णं, धनियाचूर्णं च योजयित्वा कतिपयनिमेषान् यावत् पक्त्वा । 3. मुख्य करी कृते जलं, लवणं च योजयित्वा क्वथनं कुर्वन्तु। इदं उल्ली करी एकं मनोहरं जलपानं करोति यत् सुलभं भवति, प्रातःभोजार्थं च परिपूर्णम् अस्ति। गृहे एव उल्ली करी इत्यस्य पारम्परिकस्वादानाम् आनन्दं लभत! सामग्रीः 1. सर्षपबीजानि 2. जीराणि 3. करीपत्राणि 4. प्याजं 5. पिष्टं नारिकेलं 6. हल्दीचूर्णं 7. धनियाचूर्णं 8. जलं 9. लवणं