किचन फ्लेवर फिएस्टा

आसान शाकाहारी / शाकाहारी टॉम यम सूप नुस्खा

आसान शाकाहारी / शाकाहारी टॉम यम सूप नुस्खा

सामग्री:
२ यष्टिनिम्बू
१ रक्तघण्टामरिच
१ हरितघण्टामरिच
१ रक्तप्याज
१ कप चेरी टमाटर
१ मध्यमखण्डे गलाङ्गल
१ रक्त थाई मिर्च मरिच
६ चूर्णपत्राणि
२ चम्मच नारिकेले
१/४ कप रक्त थाई करी पेस्ट
१/२ कप नारिके
दुग्धम् ३L जल
१५०g शिमेजी मशरूम
४००ml डिब्बाबन्दः शिशुमक्का
५ चम्मच सोयाचटनी
२ चम्मच मेपल मक्खन
२ चम्मच इमलीपिष्ट
२ चूर्ण
२ यष्टयः हरितप्याज
अल्पाः शाखाः सिलेन्ट्रो

दिशा:
1. निम्बूतृणस्य बाह्यस्तरं छिलयित्वा छूरेण
अन्तं प्रहारं कुर्वन्तु 2. घण्टामरिचं रक्तप्याजं च दंशप्रमाणस्य खण्डेषु खण्डयन्तु। चेरी टमाटरं अर्धभागे
खण्डयन्तु 3. गलाङ्गलं, रक्तमरिचं च मोटेन खण्डयित्वा रेखापत्राणि हस्तेन विदारयन्तु
4. नारिकेले तैलं करी पेस्टं च स्टॉकपोट् मध्ये योजयित्वा मध्यमतापपर्यन्तं
तापयन्तु 5. यदा पेस्टः सिस्खलितुं आरभते तदा 4-5min यावत् परितः क्षोभयन्तु। यदि शुष्कं दृश्यते तर्हि २-३चम्मच नारिकेलेः दुग्धं घटे
योजयन्तु 6. यदा पेस्टः अतीव मृदुः दृश्यते, गहनः रक्तवर्णः भवति, अधिकांशः द्रवः वाष्पितः भवति तदा नारिकेले क्षीरं योजयन्तु। घटं सुक्षोभं ददातु
7. 3L जलं, लेमनग्रासं, गलाङ्गलं, चूर्णपत्राणि, मरिचमरिचं च
योजयन्तु 8. घटं आच्छादयित्वा उष्णतां आनयन्तु। ततः, मध्यमनिम्नतां कृत्वा १०-१५min
यावत् अनाच्छादितं उष्णं कुर्वन्तु 9. ठोससामग्रीः निष्कासयन्तु (अथवा तान् स्थापयन्तु, भवतः निर्णयः अस्ति)
10. घण्टामरिचं, रक्तप्याजं, टमाटरं, कवकं, कुक्कुटं च घटे
योजयन्तु 11. सोया सॉस, मेपल बटर, इमली पेस्ट, 2 चूर्णस्य रसः च
योजयन्तु 12. घटं सम्यक् क्षोभं कृत्वा आतपं मध्यमं उच्चं कृत्वा स्थापयन्तु। एकदा फोडः आगच्छति तदा
भवति 13. नवनीतैः हरितप्याजैः, सिलेन्ट्रोभिः, केचन चूर्णातिरिक्तचूर्णकीलैः

भिः च उपरि सेवन्तु