किचन फ्लेवर फिएस्टा

आसान शाकाहारी / शाकाहारी लाल मसूर करी

आसान शाकाहारी / शाकाहारी लाल मसूर करी
  • १ चषकं बासमतीतण्डुल
  • १+१ चषकं जलं
  • १ प्याज
  • २ दीर्घं हरितमरिचम्
  • २ लशुनखण्ड
  • २ टमाटर
  • १ चम्मच रक्तमसूर
  • १ चम्मच जीरकबीजानि
  • १ चम्मच धनियाबीजानि
  • < li>४ इलायचीफलानि
  • २ चम्मच जैतुनतैलं
  • १/२ चम्मच हल्दी
  • २ चम्मच गरम मसाला
  • १/२ लवणं
  • १ चम्मच मधुरपपरीका
  • ४००मिली नारिकेले
  • कतिपयानि शाखाः सिलेन्ट्रो

१. बासमती तण्डुलं २-३ वारं प्रक्षाल्य निष्कासयन्तु। ततः, १ कपजलेन सह लघुकड़ाहीयां योजयन्तु । मध्यम उच्चस्थाने तापयन्तु यावत् जलं बुदबुदां कर्तुं न आरभते। ततः, तस्य उत्तमं क्षोभं कृत्वा आतपं मध्यमं न्यूनं कृत्वा स्थापयन्तु । आच्छादयित्वा १५मिनिट्

पर्यन्तं पचन्तु २. प्याजं, दीर्घं हरितं मरिचं, लशुनं च सूक्ष्मतया खण्डयन्तु। टमाटरस्य पासा

3. रक्तमसूरं प्रक्षाल्य निष्कास्य पार्श्वे स्थापय

4. एकं सॉटे पैन् मध्यमतापं यावत् तापयन्तु। जीरकं, धनियाबीजं, इलायचीफलानि च प्रायः 3min यावत् टोस्ट् कुर्वन्तु। ततः मुसलेन उलूखलेन च स्थूलतया मर्दये

5. सॉटे पैन् पुनः मध्यमतापेन तापयन्तु। जैतुनतैलं तदनन्तरं प्याजं योजयन्तु। २-३मिनिट् यावत् तर्जयन्तु । लशुनं मरिचं च योजयन्तु। २मिनिट्

पर्यन्तं पचन्तु ६. टोस्टेड् मसालाः, हल्दी, गरम मसाला, लवणं, मधुरं पपरीका च योजयन्तु । प्रायः १मिनिट् यावत् तर्जयन्तु । टमाटरं योजयित्वा ३-४min

7. रक्तं मसूरं, नारिकेलं, १ चषकं जलं च योजयन्तु । कड़ाहीम् उत्तमं क्षोभं कृत्वा उष्णतां आनयन्तु। यदा क्वाथं भवति तदा आतपं मध्यमं कृत्वा क्षोभयन्तु । आच्छादयित्वा प्रायः ८-१०min यावत् पचन्तु (एकवारं करीं परीक्ष्य हलचलं कुर्वन्तु)

८. तण्डुलानां उपरि आतपं निष्क्रान्तं कृत्वा अधिकं १०मिनिट्

पर्यन्तं वाष्पं कुर्वन्तु । तण्डुलं करी च प्लेट् कुर्वन्तु। केनचित् नवकटा सिलेन्ट्रोना अलङ्कृत्य सेवन्तु!