किचन फ्लेवर फिएस्टा

आसान शाकाहारी पलक पनीर नुस्खा

आसान शाकाहारी पलक पनीर नुस्खा

सामग्री :

लशुनस्य ३ खण्डाः
१ प्याजः
मध्यमखण्डः अदरकः
१ टमाटरः
१lb अतिरिक्त दृढः टोफू
२ चम्मच द्राक्षाबीजतैलम्
१ चम्मच जीरे
१ चम्मच धनियाबीजानि
१ चम्मच लवणं
१ दीर्घं हरितमिरिचम्
१ कप नारिकेलक्रीम
१ चम्मच हल्दी
२ चम्मच गरम मसाला
300g पालक

दिशा:

1. लशुनं मोटेन खण्डयन्तु। प्याजं, अदरकं, टमाटरं च पासान् कृत्वा
२. टोफू इत्येतत् किञ्चित् कागदस्य तौल्येन सह पैट् शुष्कं कुर्वन्तु। ततः, दंशप्रमाणस्य घनेषु स्लाइस्
3. एकं सौत\u00e9 कड़ाही मध्यमतापेन तापयन्तु। द्राक्षाबीजतैलेन
4. जीरकं धनिया च योजयन्तु। प्रायः ४५सेकेण्ड्
५ यावत् पचन्तु । प्याजं लशुनं अदरकं लवणं च योजयन्तु । सौत\u00e9 5-7min
6. टमाटरं, एकं सूक्ष्मतया कटितं दीर्घं हरितं मरिचं च योजयन्तु। सौत\u00e9 4-5min
7. नारिकेले क्रीमम् योजयित्वा प्रायः एकनिमेषं यावत् क्षोभयन्तु येन नारिकेले क्रीमः समावेशितः भवति
८. हल्दीं गरममसलं च योजयित्वा क्षोभयन्तु। ततः, पालकस्य प्रायः २००g योजयन्तु । यदा पालकं पचति तदा अवशिष्टं १००g पालकं
९ योजयन्तु । मिश्रणं ब्लेण्डर् मध्ये स्थानान्तरयन्तु तथा मध्यमतः मध्यमपर्यन्तं उच्चस्थाने प्रायः १५सेकेण्ड्
१० यावत् ब्लिट्ज् कुर्वन्तु । मिश्रणं पुनः सौत\u00e9 कड़ाहीयां पातयन्तु। ततः टोफू योजयित्वा मध्यमतापे १-२min

पर्यन्तं मन्दं क्षोभयन्तु