किचन फ्लेवर फिएस्टा

आसान मधुमेह मध्याह्न भोजन नुस्खा

आसान मधुमेह मध्याह्न भोजन नुस्खा
चिकित्सालये मया प्रायः सरलमधुमेहभोजनस्य सज्जीकरणविचाराः पृष्टाः भवन्ति। एतेन सरलेन नुस्खेन भवन्तः मधुमेहरोगिणः कृते पाकं कथं कर्तव्यमिति शीघ्रं ज्ञास्यन्ति। एषः मधुमेहस्य मध्याह्नभोजनस्य विचारः गृहस्य कार्यस्य च कृते परिपूर्णः अस्ति। आरम्भकानां कृते मधुमेहभोजनस्य सज्जतायाः महान् नुस्खारूपेण एतत् अनुसरणं कुर्वन्तु। एकः आहारविशेषज्ञः इति नाम्ना अहं व्यक्तिभिः सह रक्तशर्करायाः स्तरस्य संतुलनं कर्तुं, हार्मोनसन्तुलनं निर्वाहयितुं, वजनं न्यूनीकर्तुं च कार्यं करोमि! वयं न्यूनजालकार्ब्, उच्चदुबलाप्रोटीन, उच्चफाइबर, ओमेगा-३ वसा च अनुसरणं कृत्वा एतत् कुर्मः!