आसान मधुमेह मध्याह्न भोजन नुस्खा

चिकित्सालये मया प्रायः सरलमधुमेहभोजनस्य सज्जीकरणविचाराः पृष्टाः भवन्ति। एतेन सरलेन नुस्खेन भवन्तः मधुमेहरोगिणः कृते पाकं कथं कर्तव्यमिति शीघ्रं ज्ञास्यन्ति। एषः मधुमेहस्य मध्याह्नभोजनस्य विचारः गृहस्य कार्यस्य च कृते परिपूर्णः अस्ति। आरम्भकानां कृते मधुमेहभोजनस्य सज्जतायाः महान् नुस्खारूपेण एतत् अनुसरणं कुर्वन्तु। एकः आहारविशेषज्ञः इति नाम्ना अहं व्यक्तिभिः सह रक्तशर्करायाः स्तरस्य संतुलनं कर्तुं, हार्मोनसन्तुलनं निर्वाहयितुं, वजनं न्यूनीकर्तुं च कार्यं करोमि! वयं न्यूनजालकार्ब्, उच्चदुबलाप्रोटीन, उच्चफाइबर, ओमेगा-३ वसा च अनुसरणं कृत्वा एतत् कुर्मः!