किचन फ्लेवर फिएस्टा

आसान एवं त्वरित ग्रीन चटनी नुस्खा

आसान एवं त्वरित ग्रीन चटनी नुस्खा

सामग्री

  • १ चषकं नवीनं धनियापत्रं
  • १/२ चषकं नवीनं पुदीनापत्राणि
  • १-२ हरितमरिचानि (रुचिनुसारं समायोजयन्तु)
  • १ चम्मचनिम्बूरस
  • १/२ चम्मचजीरकबीजानि
  • स्वादानुरूपं लवणं
  • आवश्यकतानुसारं जलं
  • ul>

    निर्देशाः

    एतत् सुलभं द्रुतं च हरितचटनीं कर्तुं नवनीत-पुदीना-पत्राणि सम्यक् प्रक्षाल्य आरभत । स्निग्धमिश्रणं सुनिश्चित्य यत्किमपि स्थूलं काण्डं निष्कासयन्तु ।

    मिश्रकयन्त्रे वा चटनीग्राइण्डरे धनियापत्राणि, पुदीनापत्राणि, हरितमरिचानि, निम्बूरसं, जीरकं, लवणं च योजयन्तु मसाला-अभिरुचिनुसारं हरित-मरिचं समायोजयन्तु ।

    किञ्चित् जलं योजयन्तु येन सामग्रीः सुचारुतया एकत्र मिश्रयितुं साहाय्यं भवति । यावत् भवन्तः सूक्ष्मं पेस्टं न प्राप्नुवन्ति तावत् मिश्रयन्तु। सर्वाणि अवयवानि समावेशयितुं आवश्यकतानुसारं पार्श्वयोः अधः क्षिपन्तु ।

    चटनीयाः स्वादनं कृत्वा आवश्यकतानुसारं लवणं निम्बूरसं वा समायोजयन्तु । एकदा भवतः इष्टः स्वादः प्राप्तः चेत् चटनीं कटोरे स्थानान्तरयन्तु ।

    इयं जीवन्तं हरितचटनी सैण्डविचस्य कृते, जलपानस्य कृते डुबकीरूपेण, अथवा भवतः प्रियव्यञ्जनानां मसालारूपेण अपि परिपूर्णा अस्ति यत्किमपि अवशिष्टं तत् वायुरहितपात्रे सप्ताहं यावत् शीतलकस्य अन्तः संग्रहयन्तु।