आलू तथा अण्ड नाश्ता आमलेट

सामग्री :
- आलू : २ मध्यम आकार
- अण्ड : २
- रोटिका खण्ड
- टमाटरस्य स्लाइस्
- मोज़ेरेला पनीर
- लालमरिचचूर्णः
- लवणेन कृष्णमरिचेन च मसाला
एतत् स्वादिष्टं आलू अण्डं च प्रातःभोजनं आमलेटं सरलं द्रुतं च नुस्खा अस्ति यस्य आनन्दं स्वस्थं प्रातःभोजनं कर्तुं शक्यते। एतत् कर्तुं २ मध्यमप्रमाणस्य आलूः कृशतया खण्डयित्वा आरभ्य किञ्चित् कुरकुरा यावत् पचन्तु । एकस्मिन् कटोरे २ अण्डानि एकत्र पातयित्वा लवणं कृष्णमरिचं च मसाला कुर्वन्तु । पक्वं आलूखण्डं अण्डमिश्रणे योजयित्वा सर्वं तापिते कड़ाहीयां पातयन्तु । यावत् आमलेटः मृदुः, सुवर्णभूरेण च न भवति तावत् पचन्तु। ब्रेड् क्रम्ब्स्, टमाटरस्लाइस्, मोज़ेरेला चीज् च अलङ्कृत्य स्थापयन्तु । इदं हृदयस्पर्शी सुस्वादयुक्तं च आमलेट् प्रोटीनयुक्तेन भोजनेन भवतः दिवसस्य आरम्भस्य उत्तमः उपायः अस्ति यत् भवन्तं पूर्णं ऊर्जां च धारयिष्यति!