किचन फ्लेवर फिएस्टा

स्ट्रॉबेरी दही आनन्द

स्ट्रॉबेरी दही आनन्द

सामग्री :

  • स्ट्रॉबेरी ७०० ग्राम
  • दधि ७०० ग्राम
  • मधु ७० ग्राम
  • li>जिलेटिन ५० ग्राम

पाकनिर्देशः :

  1. एकस्मिन् कटोरे ३० ग्रामं जिलेटिनं निपीड्य १०० मिलिलीटरं जलं योजयन्तु । किञ्चित्कालं यावत् उपविष्टुं ददातु।
  2. रक्तस्तरस्य कृते २०० ग्रामं स्ट्रॉबेरीं विन्यसेत् । शेषं स्ट्रॉबेरीं खण्डयित्वा मिष्टान्नपात्रस्य अधः पार्श्वे च स्थापयतु।
  3. भवता पार्श्वे स्थापितानि स्ट्रॉबेरीणि सूक्ष्मतया खण्डयित्वा पृथक् कटोरे स्थापयन्तु।
  4. दधिं गृहीत्वा... तस्मिन् ३० ग्रामं उष्णद्रवजिलेटिनं योजयन्तु । यावत् मिश्रणं स्निग्धं न भवति तावत् यावत् क्षोभयन्तु।
  5. कटितैः स्ट्रॉबेरीभिः सह कटोरे जिलेटिनदधिं योजयन्तु । सर्वं मिलित्वा ५० ग्रामं मधु योजयन्तु । सम्यक् क्षोभयन्तु।
  6. स्ट्रॉबेरी-दधि-मिश्रणं मिष्टान्न-पात्रे पातयन्तु, कटित-स्ट्रॉबेरी-आच्छादनं कुर्वन्तु ।
  7. मिष्टान्नं १-२ घण्टां यावत् शीतलकं स्थापयन्तु, दृढं भवति li>
  8. द्वितीयस्तरस्य कृते २०० ग्रामं स्ट्रॉबेरी गृहीत्वा मिश्रके प्यूरी करणीयम् ।
  9. स्ट्रॉबेरी-प्यूरी-मध्ये द्रवितं जिलेटिनं योजयित्वा स्निग्धं यावत् मिश्रयन्तु ।
  10. पातयन्तु मिष्टान्नस्य पक्वान्नस्य प्रथमस्तरस्य उपरि स्ट्रॉबेरी-प्यूरी ।
  11. मिष्टान्नस्य सांचां ३ घण्टाः वा अधिकं वा शीतलकस्य अन्तः स्थापयन्तु, यावत् मिष्टान्नं पूर्णतया सेट् न भवति ।
  12. एकदा दृढं जातं चेत् निष्कासयन्तु साचेतः मिष्टान्नं कृत्वा यावत् सेवितुं सज्जं न भवति तावत् शीतलकस्य अन्तः संग्रहयन्तु।
  13. स्ट्रॉबेरी-दधि-स्वादं सम्यक् संयोजयति इति मनोहरं स्फूर्तिदायकं च उपचारं भोक्तुं सज्जाः भवन्तु।