किचन फ्लेवर फिएस्टा

आलू टिक्की चाट नुस्खा

आलू टिक्की चाट नुस्खा
सामग्रीः - ४ बृहत् आलू - १/२ कप हरित मटर - १/२ कप ब्रेड क्रम्ब - १/२ चम्मच लाल मिर्च चूर्ण - १/२ चम्मच गरम मसाला - १/२ चम्मच चाट मसाला - १/४ कप कटा धनियापत्रम् - २ चम्मच मक्कापिष्टम् - स्वादेन लवणं चाट् कृते : - १ कप दही - १/४ कप इमली चटनी - १/४ कप हरित चटनी - १/४ कप सेव - १/४ कप सूक्ष्मकटा प्याज - १/४ कप सूक्ष्मतया कटे टमाटरम् - चाट मसाला सिञ्चितुं - रक्तमिरचचूर्णं सिञ्चितुं - स्वादेन लवणं निर्देशः - आलू उबाल्य, छिलका, पिष्टुं च। मटरं, ब्रेडक्रम्ब्स्, रक्तमरिचचूर्णं, गरम मसाला, चाट मसाला, धनियापत्रं, कुक्कुटपिष्टं, लवणं च योजयन्तु । सम्यक् मिश्रयित्वा टिक्कीरूपेण कृत्वा स्थापयन्तु। - एकस्मिन् कड़ाहीयां तैलं तापयन्तु, तथा च टिक्कीं यावत् उभयतः सुवर्णभूरेण न भवति तावत् अतल्लीनरूपेण भर्जयन्तु। - टिक्कीं परोक्ष्य प्लेट् मध्ये व्यवस्थापयन्तु। प्रत्येकं टिक्की उपरि दधि, हरित चटनी, इमली चटनी च स्थापयन्तु। सेव, प्याज, टमाटर, चाट मसाला, रक्तमरिचचूर्णं, लवणं च सिञ्चन्तु। - आलू टिकिस् तत्क्षणमेव परोक्ष्यताम्। अनुभवतु! मम जालपुटे पठन्तु