आलू पनीर फ्रेंकी

अवयवः-
- २५०ग पनीर, कसा
- ६ आलू, उष्णीकृतं मसितं च
- १ प्याजं, सूक्ष्मतया कटा
- १ चम्मच चाट मसाला
- १/२ चम्मच रक्तमिरचचूर्णं
- १ चम्मच गरम मसाला
- स्वादेन लवणं
- १ चम्मच अदरक-लशुनस्य पेस्ट
निर्देशः
१. एकस्मिन् मिश्रणकटोरे कसादितं पनीरं, क्वाथं पिष्टं आलू, सूक्ष्मतया कटितं प्याजं, चाट मसाला, रक्तमरिचचूर्णं, गरम मसाला, लवणं, अदरक-लशुनपिष्टं च संयोजयन्तु सम्यक् मिश्रयन्तु।
2. मिश्रणस्य भागं गृहीत्वा चपातस्य टोर्टिला वा केन्द्रे स्थापयन्तु।
3. चपातीं वा टोर्टिला वा दृढतया रोल कुर्वन्तु, अन्तान् एल्युमिनियम-पन्नीना वा घृतपत्रेण वा सीलं कुर्वन्तु।
4. वेष्टितानि रोलानि तवायां वा कड़ाहीयां वा सुवर्णभूरेण यावत् टोस्ट् कुर्वन्तु।
5. केचप अथवा चटनी सह गरम गरम परोसे।
SEO कीवर्ड: आलू पनीर फ्रेंकी, पनीर रैप, आलू पनीर रैप, पनीर रोल, फ्रेंकी, इण्डियन फ्रेंकी, स्ट्रीट फूड, पेटू फ्रेंकी
एसईओ विवरण: स्वादिष्ट आलू के आनन्दं लभत पनीर फ्रेंकी नुस्खा - कसा हुआ पनीर, मसले आलू, मसालानां मिश्रणं च कृत्वा निर्मितं लोकप्रियं भारतीयं वीथिभोजनम् । द्रुतजलपानस्य वा भोजनस्य वा कृते परिपूर्णं भवति तथा च भवतः प्रियचटनीभिः सह अनुकूलितं कर्तुं शक्यते।
- २५०ग पनीर, कसा
- ६ आलू, उष्णीकृतं मसितं च
- १ प्याजं, सूक्ष्मतया कटा
- १ चम्मच चाट मसाला
- १/२ चम्मच रक्तमिरचचूर्णं
- १ चम्मच गरम मसाला
- स्वादेन लवणं
- १ चम्मच अदरक-लशुनस्य पेस्ट
निर्देशः
१. एकस्मिन् मिश्रणकटोरे कसादितं पनीरं, क्वाथं पिष्टं आलू, सूक्ष्मतया कटितं प्याजं, चाट मसाला, रक्तमरिचचूर्णं, गरम मसाला, लवणं, अदरक-लशुनपिष्टं च संयोजयन्तु सम्यक् मिश्रयन्तु।
2. मिश्रणस्य भागं गृहीत्वा चपातस्य टोर्टिला वा केन्द्रे स्थापयन्तु।
3. चपातीं वा टोर्टिला वा दृढतया रोल कुर्वन्तु, अन्तान् एल्युमिनियम-पन्नीना वा घृतपत्रेण वा सीलं कुर्वन्तु।
4. वेष्टितानि रोलानि तवायां वा कड़ाहीयां वा सुवर्णभूरेण यावत् टोस्ट् कुर्वन्तु।
5. केचप अथवा चटनी सह गरम गरम परोसे।
SEO कीवर्ड: आलू पनीर फ्रेंकी, पनीर रैप, आलू पनीर रैप, पनीर रोल, फ्रेंकी, इण्डियन फ्रेंकी, स्ट्रीट फूड, पेटू फ्रेंकी
एसईओ विवरण: स्वादिष्ट आलू के आनन्दं लभत पनीर फ्रेंकी नुस्खा - कसा हुआ पनीर, मसले आलू, मसालानां मिश्रणं च कृत्वा निर्मितं लोकप्रियं भारतीयं वीथिभोजनम् । द्रुतजलपानस्य वा भोजनस्य वा कृते परिपूर्णं भवति तथा च भवतः प्रियचटनीभिः सह अनुकूलितं कर्तुं शक्यते।