किचन फ्लेवर फिएस्टा

आलू गोधूमपिष्टस्य जलपानस्य नुस्खा

आलू गोधूमपिष्टस्य जलपानस्य नुस्खा
सामग्रीः - २ बृहत् आलू, उष्णं पिष्टं च - २ कपं गोधूमस्य पिष्टं - १ चम्मच अदरक-लशुनस्य पेस्ट् - १ चम्मच तैलम् - १ चम्मच जीरे - स्वादेन लवणं - गभीरं तलनस्य तैलं नुस्खायाः कृते पिष्टं आलू संयोजयित्वा आरभत गोधूमपिष्टं च । अदरक-लशुन-पिष्टं, जीर-बीजं, लवणं च यथारुचिं पिष्ट-मिश्रे योजयित्वा पिष्टं पिष्टं कुर्वन्तु । पिष्टं सज्जं जातं चेत् लघुभागं गृहीत्वा मध्यमस्थूलतां यावत् लुठन्तु । एतानि लुलितानि भागानि लघुगोलरूपेण छित्त्वा समोसारूपेण गुञ्जयन्तु । एतानि समोसानि यावत् सुवर्णभूरेण न भवन्ति तावत् गभीरं भर्जयन्तु। अतिरिक्तं तैलं निष्कास्य स्वस्य पसन्दस्य चटनी सह उष्णं परोक्ष्यताम्!