किचन फ्लेवर फिएस्टा

VEG CHOWMEIN इति

VEG CHOWMEIN इति
अवयवः नूडल्स् क्वाथयितुं २ नूडल्स् पैकेट् २ लीटर जलम् २ चम्मच लवणं २ चम्मच तैलम् चाउ मेन् इत्यस्य कृते २ चम्मच तैलम् २ मध्यमप्याज - कटाह ५-६ लशुनस्य लवङ्गः - कटितम् ३ ताजाः हरिताः मरिचाः - कटिताः १ इञ्च अदरक - कटा हुआ १ मध्यमं रक्तं घण्टामरिचम् - julienned १ मध्यम हरित घण्टामरिच - julienned 1⁄2 मध्यमगोभी - कसा हुआ उष्णं नूडल्स् 1⁄2 चम्मच रक्तमरिचस्य चटनी 1⁄4 चम्मच सोया सॉस वसन्तप्याजः चटनीमिश्रणस्य कृते १ चम्मच सिरका १ चम्मच रक्तमरिचस्य चटनी १ चम्मच हरितमिरिचस्य चटनी १ चम्मच सोयाचटनी 1⁄2 चम्मच चूर्णशर्करा चूर्णमसालानां कृते 1⁄2 चम्मच गरम मसाला 1⁄4 चम्मच देगी लाल मिर्च चूर्ण स्वाद्य लवणं अण्डमिश्रणस्य कृते १ अण्डे 1⁄2 चम्मच रक्तमरिचस्य चटनी 1⁄4 चम्मच सिरका 1⁄4 चम्मच सोया सॉस अलङ्कारं कर्तुं वसन्तप्याजः प्रक्रिया नूडल्स् क्वाथयितुं एकस्मिन् विशाले घटे जलं, लवणं च तापयित्वा उष्णतां आनयन्तु, ततः कच्चानि नूडल्स् योजयित्वा पचन्तु । एकदा पक्त्वा कोलण्डरे निष्कास्य तैलं प्रयोजयित्वा पश्चात् उपयोगाय पार्श्वे स्थापयन्तु। चटनीमिश्रणस्य कृते एकस्मिन् कटोरे सिरका, रक्तमरिचचटनी, हरितमिरिचचटनी, सोयाचटनी, चूर्णशर्करा च योजयित्वा सर्वं सम्यक् मिश्रयित्वा पश्चात् उपयोगाय पार्श्वे स्थापयन्तु। चूर्णमसालानां कृते एकस्मिन् कटोरे गरम मसाला, देगी रक्तमरिचचूर्णं, लवणं च योजयित्वा सर्वं मिश्रयन्तु, ततः पश्चात् उपयोगाय पार्श्वे स्थापयन्तु। चाउ मेन् इत्यस्य कृते उष्णकड़ाहीयां तैलं योजयित्वा प्याजं, अदरकं, लशुनं, हरितमरिचं च योजयित्वा कतिपयसेकेण्ड् यावत् पचन्तु। अधुना रक्तमरिचं, घण्टामरिचं, गोभीं च योजयित्वा उच्चज्वालायां एकनिमेषं यावत् पचन्तु । ततः क्वाथं नूडल्स्, सज्जीकृतं चटनीमिश्रणं, मसालामिश्रणं, रक्तमिरिचसॉस्, सोयासॉस् च योजयित्वा सम्यक् मिश्रयित्वा यावत् सम्यक् संयोजितं न भवति। एकं निमेषं यावत् पाकं कुर्वन्तु, ततः ज्वालाः निष्क्रियं कृत्वा वसन्तप्याजं योजयन्तु। तत्क्षणमेव सेवयित्वा वसन्तप्याजेन अलङ्कृत्य स्थापयन्तु। अण्डमिश्रणस्य कृते एकस्मिन् कटोरे अण्डं, रक्तमरिचचटनी, सिरका, सोयाचटनी च योजयित्वा सर्वं सम्यक् मिश्रयित्वा आमलेटं कुर्वन्तु। ततः पट्टिकासु छित्त्वा चाउ मेन् इत्यनेन सह सेवन्तु येन अण्डचाउ मेन् इति परिणमति।