VEG CHOWMEIN इति

अवयवः
नूडल्स् क्वाथयितुं
२ नूडल्स् पैकेट्
२ लीटर जलम्
२ चम्मच लवणं
२ चम्मच तैलम्
चाउ मेन् इत्यस्य कृते
२ चम्मच तैलम्
२ मध्यमप्याज - कटाह
५-६ लशुनस्य लवङ्गः - कटितम्
३ ताजाः हरिताः मरिचाः - कटिताः
१ इञ्च अदरक - कटा हुआ
१ मध्यमं रक्तं घण्टामरिचम् - julienned
१ मध्यम हरित घण्टामरिच - julienned
1⁄2 मध्यमगोभी - कसा हुआ
उष्णं नूडल्स्
1⁄2 चम्मच रक्तमरिचस्य चटनी
1⁄4 चम्मच सोया सॉस
वसन्तप्याजः
चटनीमिश्रणस्य कृते
१ चम्मच सिरका
१ चम्मच रक्तमरिचस्य चटनी
१ चम्मच हरितमिरिचस्य चटनी
१ चम्मच सोयाचटनी
1⁄2 चम्मच चूर्णशर्करा
चूर्णमसालानां कृते
1⁄2 चम्मच गरम मसाला
1⁄4 चम्मच देगी लाल मिर्च चूर्ण
स्वाद्य लवणं
अण्डमिश्रणस्य कृते
१ अण्डे
1⁄2 चम्मच रक्तमरिचस्य चटनी
1⁄4 चम्मच सिरका
1⁄4 चम्मच सोया सॉस
अलङ्कारं कर्तुं
वसन्तप्याजः
प्रक्रिया
नूडल्स् क्वाथयितुं
एकस्मिन् विशाले घटे जलं, लवणं च तापयित्वा उष्णतां आनयन्तु, ततः कच्चानि नूडल्स् योजयित्वा पचन्तु ।
एकदा पक्त्वा कोलण्डरे निष्कास्य तैलं प्रयोजयित्वा पश्चात् उपयोगाय पार्श्वे स्थापयन्तु।
चटनीमिश्रणस्य कृते
एकस्मिन् कटोरे सिरका, रक्तमरिचचटनी, हरितमिरिचचटनी, सोयाचटनी, चूर्णशर्करा च योजयित्वा सर्वं सम्यक् मिश्रयित्वा पश्चात् उपयोगाय पार्श्वे स्थापयन्तु।
चूर्णमसालानां कृते
एकस्मिन् कटोरे गरम मसाला, देगी रक्तमरिचचूर्णं, लवणं च योजयित्वा सर्वं मिश्रयन्तु, ततः पश्चात् उपयोगाय पार्श्वे स्थापयन्तु।
चाउ मेन् इत्यस्य कृते
उष्णकड़ाहीयां तैलं योजयित्वा प्याजं, अदरकं, लशुनं, हरितमरिचं च योजयित्वा कतिपयसेकेण्ड् यावत् पचन्तु।
अधुना रक्तमरिचं, घण्टामरिचं, गोभीं च योजयित्वा उच्चज्वालायां एकनिमेषं यावत् पचन्तु ।
ततः क्वाथं नूडल्स्, सज्जीकृतं चटनीमिश्रणं, मसालामिश्रणं, रक्तमिरिचसॉस्, सोयासॉस् च योजयित्वा सम्यक् मिश्रयित्वा यावत् सम्यक् संयोजितं न भवति।
एकं निमेषं यावत् पाकं कुर्वन्तु, ततः ज्वालाः निष्क्रियं कृत्वा वसन्तप्याजं योजयन्तु।
तत्क्षणमेव सेवयित्वा वसन्तप्याजेन अलङ्कृत्य स्थापयन्तु।
अण्डमिश्रणस्य कृते
एकस्मिन् कटोरे अण्डं, रक्तमरिचचटनी, सिरका, सोयाचटनी च योजयित्वा सर्वं सम्यक् मिश्रयित्वा आमलेटं कुर्वन्तु।
ततः पट्टिकासु छित्त्वा चाउ मेन् इत्यनेन सह सेवन्तु येन अण्डचाउ मेन् इति परिणमति।